पृष्ठम्:श्रीतत्वनिधि.pdf/1

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका । મિદિ, अस्तिकेिल दक्षिणस्यांदिशि सुविपुलविमलसंसिद्धनेकक्षेत्राश्रमगिरिनदी लपैपाठशालान्तवासेि हस्रान्तरकृतवेदवेदांगेोपांगपठनपाठनपरिचिन्तनप शय्पोपाध्यायेोपदिग्यमाननव्यप्राचीनाध्यापनपद्धत्यादिविशपपरिशोभितमहाराजकीयक्दान्यतापरिपूर्णदिङ्मण्डलःकावेरीकपिलादिमहासारिदुायतट समुज्जूम्माणशालीक्षमापमुद्रतिलादिनानाधान्यविचित्रशाकफलपुष्पमूलसुमलंकृतविचित्रन्ानानोकहतरुगुल्मलतातॄणवीरुदाद्विनित्र्रहॊधॊगृजृनितसु सेिवास्रांनपूजादिगृहकर्मविश्रातिसभ्यसंभाषाप्तृाचलविश्रद्रविन्द्बन्धु संशोििदवसावस्ानः नव्यभाचीनमिश्रितकर्नाटकभाषाबहुलः, महीम्ण्डछ | मण्डनायमानः कर्नाटकदेशो नाम ॥ तत्र,'च्' समस्तसंम्पदधिष्ठानं नानाविद्याविद्येोतमानविद्वत्सहस्रसमलंछतं मतत्रयसिद्धान्तप्रतिष्ठापृक्चार्यवर्यमूलस्थानसंशोनितं श्रीमयदुकुलालङ्कारभूतमहाराजपरम्पराधिष्ठितमहादिव्यरत्नसिंहासनपरिशोभितं राष्ट्रियसश्चितपापायितवाह्मायन्तरतदन्तराधीनागस्थकल्मपकलुर्षितप्राप्ताद्वैकदेश परिशोधनप्रवृत्तपावकशिल्पिपारदर्शितमूलतलार-धातििवचित्रमार्दववन्नाला' वर्णमहामहाशिलालौहपैक्लराजतसौवर्णचित्रकविशेषनानावर्णकाचकाचर्षे तिनिधिचन्द्रकान्तादिपुत्तिकादोिंशलावेिशपचित्रविशेपनानार्जातीयमुगन्धसुमनोहरनानावर्णतुलापरिकल्पितवििचत्रावशेषरचनामनोहरमासादशतृय प्रांठधर्मयोगयागल्यायामैप्धशालासहस्रपरिशासितं श्रीमन्महाराजवितीर्ण