पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
शिशुपालवधे

 यदिति ॥ वासुदेवेन न दीनमित्यदीनमकातरं न आदीनवोऽस्येत्यनादीनवं निर्दोषम् । 'दोष आदीनवो मतः' इत्यमरः । यद्वच ईरितम् । 'उत्तिष्ठमानस्तु परः' इत्यादिपक्षमाश्रित्य यदुक्तमित्यर्थः । तस्य वचसः सपदि क्रिया केवलं सद्योऽनुष्ठानमेवोत्तरम् । सिद्धान्तस्यैवोक्तत्वादिति भावः ॥ २२ ॥

 अथ तदेव प्रतिपादयिष्यन्ननन्यातिशयतयोपस्करोति-

  नैतल्लध्वपि भूयस्या वचो वाचातिशय्यते ।
  इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् ॥ २३ ॥

 नैतदिति ॥ लघु संक्षिप्तमप्येतद्वचो भूयस्या बहुतरया । विस्तृतयापीत्यर्थः । "द्विवचनविभज्य-' (५।३।५७) इत्यादिना ईयसुनि 'बहोलोंपो भू च बहोः' (६।४।१५८) इतीकारलोपो बहोश्च भूरादेशः । वाचा नातिशय्यते नातिरिच्यते । गुर्वर्थत्वादिति भावः । शीङः कर्मणि लटि यक् । 'अयङ्यि क्ङिति' (७४।२२) इत्ययङादेशः । तथाहि-इन्धनौघान् दहतीति इन्धनौघधक् काष्ठराशिदाहकः । भूयानपीत्यर्थः । क्विपि घत्वधत्वे भष्भावः । अग्निस्त्विषा प्रभया पूषणं सूर्यम् । अल्पीयांसमपीति भावः। नात्येति नातिक्रामति । तेजसः प्रभावत्त्वमिव वचसोऽर्थवत्त्वमलङ्घयत्वहेतुरित्यर्थः । अत्र समानधर्मबिम्बबिम्बिततया दृष्टान्तालंकारः॥२३॥

यदि हरिवचो नातिशय्यते, अलं तर्हि तवापि वागारम्भैरत आह-

  संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ।
  सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २४ ॥

 संक्षिप्तस्येति ॥ अतो हरिवचसोऽनतिशयनीयत्वादेव सुविस्तरतराःप्रपञ्चतराः। 'प्रथने वामशब्दे' (३।३।३३) इति घञः प्रतिषेधे ॠदोरप्' (३।३।५७) इत्यप् । मे वाचः संक्षिप्तस्याल्पाक्षरस्याप्यर्थेन गरीयसः । सूत्रकल्पस्येत्यर्थः । 'अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥' इति लक्षणात् । अस्यैव वाक्यस्य नान्यस्य भाष्यभूता भाष्यैः समाः। नित्यसमासः। "क्ष्मादौ जन्तौ भूतं क्लीबं समेऽतीते चिरे त्रिषु' इति वैजयन्ती । व्याख्यानरूपा भवन्त्वित्यर्थः। सूत्रव्याख्यानविशेषो भाष्यम् । 'सूत्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥' इति । मया तु तदेव विशेषप्रकाशनाय व्याख्यायते, न त्वतिशयाय प्रत्याख्यायत इत्यदोष इत्यर्थः । उपमालंकारः ॥ २४ ॥

 इत्थं यानं सिद्धान्तयित्वा तत्रोद्धवप्रतिरोधं हृदि निधाय त्रिभिः प्रत्याचष्टे-

  विरोधिवचसो मूकान् वागीशानपि कुर्वते ।
  जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः ॥ २५ ॥

पाठा०-१ इतः पूर्वं 'विरोधि वचसो मूकान्-' इति श्लोको दृश्यते।