पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
शिशुपालवधे

अशोषयदिति यावत् । वयतेर्ण्यन्ताल्लजङ् । 'अर्तिर्हि-' (७|३।३६) इत्यादिना पुगागमः । किल खलु । पुनस्तद्वपुरभिमतं प्रियमन्तिकेऽभिवीक्ष्य स्वेदाम्बुनो द्रवम् । द्रवशब्दः शुक्लादिवद्गुणे पुंसि, गुणिनि भेद्यलिङ्गः । 'आपो द्रवाः सर्वाणि द्रवाणि तूदङ्मुखेन जुहोति' इत्यादिप्रयोगात् । अभवत्तराम् । अतिशयेनाभवदि- त्यर्थः । 'तिङश्च' (५।३।५६) इति तमप् 'किमेत्तिङ-' (५।४।११) इत्यादिना तिङन्तादामुप्रत्ययः । 'तद्धितश्वासर्वविभक्तिः' (१|१|३८) इत्यव्ययत्वम् । नाजानात् । वाक्यार्थः कर्म । तद्द्रवभवनं नाज्ञासीदित्यर्थः । अविरतस्रोहार्द्रताम- जानती स्नानार्द्रमेवेति मन्यमाना पुनःपुनर्वपुरुद्वापयन्त्येवास्त इति तात्पर्यार्थः । अत्र वपुष्मत्कर्तृकस्य वीक्षणस्य वपुष्युपचारात् द्रवणक्रियायाः समानकर्तृकत्वात्पू- र्वकालतानिर्वाहः । एषा च गर्वोत्सुक्यादिसंचारिसंकीर्णस्वेदरोमाञ्चादिसात्विकसं. पन्ना स्मिताद्यनुभाववती चेत्यनुसंधेयम् । अत्रोद्वापनरूपकारणे सति द्रवत्वनिवृ- त्तिरूपकार्यानुत्पत्तेस्तद्विरुद्धद्रवत्वप्रतिपादनमुखेनाभिधानाद्विशेषोक्तिरलंकारः । 'त- त्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् ॥ ६८ ॥

  सीमन्तं निजमनुबध्नती कराभ्या-
   मालक्ष्य स्तनतटबाहुमूलभागा।
  भर्तान्या मुहुरभिलष्यता निदध्ये
   नैवाहो विरमति कौतुकं प्रियेभ्यः ॥ ६९॥

 सीमन्तमिति ॥ निजमात्मीयं सीमन्तं मूर्धजमध्यपद्धतिम् । 'सीमन्तम- स्त्रियां स्त्रीणां केशमध्ये तु पद्धतिः' इति वैजयन्ती । कराभ्यामनुबघ्नती गृह्णन्ती । विभजन्तीत्यर्थः । अत एव आ समन्तात् लक्ष्या विभाव्याः स्तनतटे बाहुमूले च तेषां भागाः प्रदेशा यस्याः सा अन्या स्त्री अभिलष्यताभिलषता। 'वा भ्राश-' (३॥३॥७०) इत्यादिना वैकल्पिकः श्यन्प्रत्ययः । भर्ना मुहुर्निदध्ये ध्याता । तां निरीक्ष्येत्यर्थः । निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अहो आश्चर्ये । कौतुकमभिलाषः प्रीणन्तीति प्रिया विषयाः । 'इगुपधज्ञाप्रीकिरः कः' (३।१।१३५) इति कः । तेभ्यो न विरमति उपभोगेऽपि न निवर्तत इत्याश्च- र्यम् । 'न जातु कामः कामानामुपभोगेन शाम्यति' (श्रीमद्भागवते ९।१९।१४) इति भावः । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' (वा०) इति पञ्चमी, 'व्याङ्परिभ्यो रमः' (१।३।८३) इति परस्मैपदम् । अर्थान्तरन्यासः ॥ ६९ ॥

  खच्छाम्भःस्नपनविधौतमङ्गमोष्ठ-
   स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
  वासश्च प्रतनु विविक्तमस्त्वितीया-
   नाकल्पो यदि कुसुमेषुणा न शून्यः ॥ ७० ॥

 खच्छेति ॥ स्वच्छेनाम्भसा स्नपनेनाभिषेकेण विधीतं विमलितमङ्गं वपुः । ताम्बूलद्युत्या ताम्बूलरागेण विशद उज्वल ओष्ठोऽधरः । प्रतनु सूक्ष्मं विविक्तं

विमलं वासश्च, अथवा विविक्तमेकान्तस्थानं च । 'विविक्तौ पूतविजनौ' इत्यमरः ।