पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
शिशुपालवधे

 मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः ।
 सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥२३॥

 मदनेति ॥ मदनस्य रसः शृङ्गारः, अन्यत्र रसो जलं तस्य महौघेन महापू रेण पूर्णा नाभ्य एव हृदास्तेषां परिवाहाः कृताः परिवाहिता जलोच्छासीकृता रोमराजयो यासां ताः । 'जलोच्छ्वासाः परीवाहाः' इत्यमरः । सरिज्जलानि हृदा- नापूर्य परित उच्छ्वसन्तीति प्रसिद्धिः । सविभ्रमैः सविलासैः प्रयातैः प्रकृष्ट- गमनैः प्रणदिताः शिञ्जिता ये हंसकाः पादकटकाः । 'हंसकः पादकटकः' इत्य- मरः । अन्यत्र हंसा एव हंसकाः मरालास्त एव भूषणानि यासां ताः स्त्रियः सरित इव विरेजुः । मदनरसपूर्णेत्यनेन नाभीनां तदुद्बोधकत्वं व्यज्यते । 'परि- वाहितरोमराजय' इति रोमराजीनां परिवाहत्वनिरूपणान्नाभ्य एव हृदा इति रूपकाश्रयणम् । ताः सरित एवेति श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥२३॥

 श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ।
 विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥२४॥

 श्रुतिपथेति ॥ अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । 'अव्ययी- भावश्च' (२।४।१८) इति नपुंसकत्वे ह्रस्वत्वम् । ताभिः स्त्रीभिः जनानां समूहो जनता । 'ग्रामजन-' (४।२।४३) इत्यादिना सामूहिकस्तल्प्रत्ययः । तस्या मनांस्येव शरव्यं लक्ष्यम् । 'लक्ष्यं शरव्यं च' इत्यमरः । तस्य व्यधो वेधः । 'व्यधजपोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचा- पनादः स इति शङ्का भ्रमं विदधति विदधानानि । 'वा नपुंसकस्य' (७।१।७९) इति वैकल्पिको नुम्प्रतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद्रान्तिमदलंकारः । 'कविसंमतसादृश्याद्विधेये पिहि- तात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥' इति लक्षणात् ॥२४॥

 मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
 तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङ्गुलीभिः ॥२५॥

 मध्विति ॥ उत्सुकान्युन्मनांसि भ्रमरकुलानि मधुमथनस्य हरेर्वधूराह्वय- न्त्याकारयन्तीवेत्युत्प्रेक्षा । हूतिराकारणाह्वानम्' इत्यमरः । ‘शपश्यनोर्नित्यम्' (७/१/८१) इति ह्वयतेः शतुर्नुमागमः । जगुरिति गायतेर्लिट् । वनानामा- वलिनूतनपल्लवा एवाङ्गुल्य इत्येकदेशवर्तिसावयवरूपकम् । अस्यैव वनावलौ नर्त- कीत्वरूपगमकत्वादिति । ताभिस्तदभिनयं व्यञ्जकचेष्टामतनुतेव । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । 'अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रदर्शयेत्' इति वचनात् । गीतार्थ. स्याह्वानस्य व्यञ्जनमङ्गुलिभिरकार्षीदिवेति क्रियास्वरूपोत्प्रेक्षा । पूर्वोक्तरूपकानु- प्राणिता साह्वानोत्प्रेक्षासापेक्षेति सजातीयसंकरोऽपीति ॥ २५ ॥

 असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।
 मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि ॥२६॥