पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
शिशुपालवधे

मुत्तरन्तो जलान्निर्गच्छन्तो धौतेषु क्षालितेष्वङ्गेषु लग्नैः सक्तैर्नवनीलपयोजपत्रैर्नव. नीलोत्पलदलैरविलम्बितं क्षिप्रमेव प्रत्यवापुः प्रतिभेजिरे । अत्र गजानां नदीनां च समनेत्रश्रीविनिमयोक्त्या समपरिवृत्तिरलंकारः । 'समन्यूनाधिकानां च यदा विनि- मयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥४०॥

  प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्न-
   निर्याणनिर्यदसृजं चलितं निषादी ।
  रोद्धुं महेभमपरिव्रढिमानमागा--
   दाक्रान्तितो न वशमेति महान् परस्य ॥४१॥

 प्रतीति ॥ अन्यदन्तिनं प्रति प्रत्यन्यदन्ति । प्रतिगजाभिमुखमित्यर्थः । 'लक्षणे- नाभिप्रती आभिमुख्ये' (२।१।१४) इत्यव्ययीभावः । चलितं धावन्तमत एव निशितेनाङ्कुशेन दूरं गाढं यथा तथा भिन्नं यन्निर्याणमपाङ्गदेशः । 'अपाङ्गदेशो निर्याणम्' इत्यमरः । तस्मान्निर्यत् निःसरदसृक् यस्य तं महेभं रोर्बु ग्रहीतुं निषादी यन्ता परिबृंहते प्रभवतीति परिवृढः प्रभुः । बृहतेर्वृहेर्वा कर्तरि क्तप्रत्यये 'प्रभौ परिवृढः' (७।२।२१) इति नकारहकारयोर्लोपः निष्ठातकारस्य ढत्वं च निपात्यते । अन्यथा ढलोपस्य सर्वत्रासिद्धेरिष्टन्नादिषु 'र ऋतो हलादेर्लघोः (६।४।१६१) इति रेफादेशो न स्यात् । तस्मादिमनिचि रेफादेशे परिव्रढिमा ततो नञ्समासः । तमपरिव्रढिमानमसामर्थ्यमागात्प्राप । 'इणो गा लुङि' (२।४।४५) इति गादेशः । तथा हि-महान् बलवान् आक्रान्तितो बलात्कारात् परस्य वशं नैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥४१॥

  सेव्योऽपि सानुनयमाकलनाय यत्रा
   नीतेन वन्यकरिदानकृताधिवासः।
  नाभाजि केवलमभाजि गजेन शाखी
   नान्यस्य गन्धमपि मानभृतः सहन्ते ॥ ४२ ॥

 सेव्य इति ॥ यत्रा निषादिना आकलनाय बन्धनाय सानुनयं ससान्त्वं नीतेन समीपं प्रापितेन गजेन वन्यगजदानैः कृतोऽधिवासो वासना यस्य सः तद्गन्धीत्यर्थः । शास्त्री वृक्षः । ब्रीह्यादित्वाण्णिनिः । सेव्योऽपि सन्नाभाजि नासेवि। 'भज सेवायाम्' कर्मणि लुङि चिणो लुग्वृद्धिश्च । किंतु केवलमभाजि । अभञ्जी- त्यर्थः । 'भञ्जो आमर्दने' । 'भञ्जेश्च चिणि' (६॥४॥३३) इति विभाषा नलोपः । शेषं पूर्ववत् । तथा हि-मानभृतोऽहङ्कारिणोऽन्यस्य गन्धमपि न सहन्ते । परं किमुतेति भावः । अतो वृक्षभञ्जनं गजस्य युक्तमेवेत्यर्थः । पूर्ववदलंकारः ॥४२॥

  अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाप-
   संक्रान्तदानपयसो वनपादपस्य ।
  सेनागजेन मथितस्य निजप्रसूनै-
   र्मम्ले यथागतमगामि कुलैरलीनाम् ॥ ४३॥