सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥
॥ श्रीगणेशायनमः ॥

यस्याहुरागमविदः परिपूर्णशक्ते रंगे कियत्यपि निविष्टममुं प्रपञ्चम् ।
तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमशिवाय ॥

 अवश्यकार्यं शैवाना मात्मार्थशिवपूजनम् । तच्च वैदिकमिश्नाभ्पा मेतेषां शैत्रमुत्तमम् । तदप्यशक्तिक्राच्छुद्धात् मिश्रासौरादिकादपि । सशक्ति केव लं श्लाघ्यं संक्षिप्तं भुक्तिमुक्तिदम् ॥ तस्मादात्मार्थयजनं शम्भो रंबिकया स है । संगृह्य दर्शयिष्यामि सर्वदिव्यागमोद्धृतम् । दिव्यागमार्थसाङ्कर्षमेकतं यान्नदोषकृत् । किन्तु पाशुपतार्थं च साङ्कर्य तेषु दोषकृत् ॥ तेष्वप्येकं समाश्रित्य ग्राह्यमन्यदपेक्षिते । इत्येतन्मानुषे लिट्टे नतु त्रयंभुवादिषु । एकागमाघलंबेऽधि प्रचहय तदीरितम् । (१) प्रशस्तमन्यतो ग्राह्यभियुपा दिशदीश्वरः । प्राशस्यस्योभयोस्साम्येऽप्यर्चनाङ्गमपेक्षितम् । तत्रोक्त(२) मन्यतन्त्रोक्तं सममित्यप्युपादिशत् । तस्माद्दिव्यागमेभ्योऽसौ अखिलेभ्यः स्समुद्धृतैः । अपेक्षितांशैः क्रियते श्रीशिवार्चनचन्द्रिका ॥

 आचम्य भस्मरुद्राक्षविभूषितकळेबरः । सकळीकृय संस्कुर्यात्सामा न्यार्थे यथाविधि ॥ शुद्धविद्यामकं व्याला शिवपूजानिकेतनम् । तद्वारे


१. प्रशस्तमित्यारभ्यार्चनाङ्गमपेक्षितमित्यन्तं पुस्तकांतरे नास्ति ।

२: अन्यन्नोक्तमिति पाठभेदः ।