पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
शिवार्चनाचन्द्रिकायाम्

दीन्यङ्गानि भावयन् लिङ्गपीठिकपर्यातं लिङ्गपर्यतं यथालब्धंबा गन्धं तृ- दयमन्त्रेण समर्पयेत्। ततो विंशल्यंगुळगविस्तारे अष्टांगुलोत्सेधे अष्टांगळसे धविस्तारपादे पार्श्वद्वयगताष्टांगुळनाळे नाळपादरहितपिधानसंयुते तदर्ध प्रमाणेवा सुवर्णादिमये पत्रादिरचिते वा पात्रे निहिते मॅकुळपतितशी ऍनातसजन्तुकाङ्गसंस्पृष्टवतातन्तुवेष्टित पर्युषितवस्त्रसमाहृतत्वादिदोषरहितै सम्यक्शोधितैः मोचितवृन्तैः प्रशस्तपुष्पैः मूलमन्त्रेण मृगमुद्रया ऽर्चयेत् । प्रशस्तानिच पुष्पाणि द्रोणवत्पुनागमंदारनन्द्यावर्त श्रिया- वर्तकरवीरार्कवकुळ कुरवकलोध्रशतपत्रं धुत्तूरपलाशपाटल चंपककृतमाल- कर्णिकार मुनिमानुळिङ्गर्जुन प्रियंगुदेवदारु तमायान्निगन्ध मरुवकाशक भद्रापराजिता कतलकल्हार रक्तोत्पलनीलोत्पल कुसुम्भकुंकुम गिरिपुष्प कुशापामार्गभृङ्गराजपूगसरळकोविदारः कदम्बाश्रमधूक जम्बूढेमाकुलि गुक्षामुसीवेणिकाजाजी मट्टिकापट्टिकामालती लक्ष्मीनिर्गुण्डीविष्णुक्रांति कदीशारिबादेवताळी द्विकण्ठी प्रन्धिपर्दा प्रभृतीनि । एतेषु शुभ्रवर्णा नि पुष्पाणि सात्विकानि मुक्तिप्रदानि । अरुणवर्णानि राजसानि भोग- प्रदानि । पीतवर्णानि मिश्राण्युभयप्रदानि सर्वकार्यसिद्धिकराणि पुत्र पौत्रवृद्धिकराणिच । कृष्णवर्णानि नीलोत्पलव्यतिरिक्तानि तामसानि वर्जनीयानि । तान्यप्यतसीकूरंड विष्णुकान्तादीनि विशेषविहितानि पुष्टिप्रदानि । तत्र सर्ववर्णानि पुष्पाणि समाहृत्याभ्यर्चन मुत्तमम् । कृष्ण वर्णावंना मध्यमम् । सितरक्तादिभिर्वर्णं रेकबोध पुष्पैरर्चन मुत्तरोत्तरं कनिष्ठम् । मासिकास्तु प्रत्येक मेकैककवणैः पुष्पैर्निर्मिताः श्रेष्टाः । अनेकवर्णपुष्पनिर्मिता मध्यमाः । पत्रपुष्पनिर्मिताः कनिष्ठाः । अर्क करवी रघुष्य बिस्वपन्न गन्धपत्रिका पुण्डरीक शतपत्र सहस्रपत्र बक धुत्तूर द्रो णापामार्ग कुश शमी। कृतमाल शल व्यापी सदाभद्रा कृष्णानि निर्गुण्डी