पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
शियासनार्चनम् ॥

व्यापकस्याधि जीत्रस्य शरीशश्छेदोपाधिकमित्रशचस्पषि मन्त्रतेजोवच्छे- दोपाधिवदभिमतदेशान्तरप्राप्तिर्नविरुध्यते । अथवा दारुणिव्याप्तस्याग्नेर्म थनक्रियया काचिदभिव्यंजनयदभिमतदेशप्रापणभावनारूपया क्रियना शिव लिङ्गाभिमतदेशे शिवस्याभिव्यञ्जनमेवायाहनम् । ननु सर्वत्र नित्योदित ( चिदानन्दप्रकाशरूपस्य परमशिवस्य । किमिदमभिव्यञ्जनमुच्यते । यथा स्वयंप्रकाशमानस्याप्यंगारद्याद्विपुत्रस्य भस्मच्छनस्य भस्मानिरासकफूत्कार क्रिययाऽभिव्यञ्जनं एवं स्त्रयंप्रकाशमानस्यापि परमशिवस्य पूजकमनसो त्रिपयान्तरेषु मनोव्यापारेण तं प्रति च्छन्नस्यानन्यमनस्कविहिताचाहनक्रि यापूर्वक म भिमतदेशे लिङ्गादौ यावद्विसर्जनं कर्तव्यस्य तत्तदुपचारसमर्प णार्थ अनुसन्धानसन्तानस्योक्रमण मेघाभिव्यञ्जनम् । अथवा शिवपुरा गोक्तप्रकारेण सदाशिवहृदयांबुजे परशिवस्योमासहायचिदानन्दमयदिव्य वर्भः: ' * "; मैः : न R ॥ तप्रकारः प्रदश्य ते । ।

iॐ ददाश (वा नश्वसनान्तरमना । अष्टत्रिंशकलान्यासं कृख स्त्रयां तनौ यथा ॥ अभ्यर्थं गन्धपुष्पावै स्यया लिङ्गमसामतिम् । तथा मती मुनेिमन्तं शिवं धरः-८३ ।। प्राणस्थानं सदेशस्य चिन्तये दंबया सह । } वा विष्णुश्च रुद्रश्च तथाऽन्ये च सुरासुराः। सोभि की + रक्षा '? यस्य दर्शनकांक्षेिण । यमाःसर्वमिदं दधिrणुरुद्रुपूर्द झप् । सह भूतेन्द्रियैः प्रथमे संप्रसूयते । अरणन मरणम् र योधाः स्थाझ ।