पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
शियाचनाचन्द्रिकायाम्

लिङ्गाकृतिं कृत्वा गन्धपुष्पधूपदीपपायसांश्च तांबूलादिचदत्वा तदन्नं प्रक्षा ळयलिङ्गमूनैि मूलबीजं न्यस्य गन्धपुष्पधूपदीपं दत्वा ब्रह्मलमन्त्रैरालभ्य धेनुमु द्रां बध्नीयात् । इदमनाभिषेचनमपमृत्युनिवारकम् । अयमायुरारोग्यराज- राष्ट्राभिवृद्धिदंसकलवशीकरणं सर्वशांतिकरं च । ततो जलार्चनं च कुर्यात्। निरीक्षणादिसंस्कृतेन शुद्धजलेन हेमरजतताम्रयज्ञवृक्षजान्यतमपात्रं प्रपूर्य तन्मध्ये लिी संस्थांप्य दूर्वातिलाक्षतान्दत्वा गन्धपुष्पधूपदीपैरर्चयेत् । इदं जलार्चनं । ततस्समुद्धृत्य संमृज्य पूर्ववत् स्नाननैवेयं विन्यस्य नाळिकेरेक्षुर- सादिभिरपि यथासंभवमभिषिञ्चेत् । शिवस्य वृताभ्यनेन वर्षकोटिसहस्रा- र्जितं पापं नश्यते । मासं घृताभिषेकेण त्रिसप्तकुलोपेतस्य शिवपदप्राप्ति भवति । करयन्त्रोद्भवतिलतैलाभिषेकेण शिवपदप्राप्तिर्भनति । क्षीराभिषेके णायुतसालङ्कारगोदानफलप्राप्तिर्भवति । दधिस्नपनेन सर्वपापक्षयपूर्वकं शिवलोकंप्राप्तिर्भवति । मधुस्नपनेन सर्वपापक्षयपूर्वकं वह्निलोकप्राप्तिर्भव- ति। इक्षुरसस्नपनेन विद्याधरलोकप्राप्तिर्भवति। कर्णीरागरुतोयेन शिवपदमा- प्तिः । गन्धचन्दनतोयेन गन्धर्वलोकस्य पुष्पोदकेन सूर्यलोकस्य है मोदकेन कुबेरलोकस्य रत्नोदकेन इन्द्रलोकस्य कुशोदकेन ब्रह्मलोकस्य प्राप्तिरित्यादि द्रष्टव्यम् । तत्र द्रव्यालाभे वस्त्रपूतेन शुद्धेन तोयेनाभिषेि चेत् । तेनापि सर्वकामसमृद्धत्ररुणोकप्राप्तिरुक्ता । ततोधाराभिषेचनं कुर्यात् । तच्चर्मार्थपूजायां द्वादशांगुळधिस्तार- मेकांगुळोत्सेधं यत्रत्रयघनमुत्तमम् । सप्तांगुळविस्तारमधीगुळत्सेधं यवद्भ यमात्रिघनं मध्यमं। पञ्चांगुळविस्तारं पादांगुळोसेधं यवमात्रघनमधमं। तत्सु वर्णेन रजतेन तात्रेण वा चतुरथं वृत्तं वा कर्तव्यं । चतुरथं चैनवकोष्टानि विलिख्य मध्यकोष्ठस्य मध्ये रन्ध्रमेकं परितोष्ठे मध्यकोष्ठस्यैव रेखायां मह दिक्षु चत्वारि पूर्वादिकोटेषु प्रयेकं द्वादशरन्ध्राणि चेयेन मुत्तमपात्रस्थै.