पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ त्वत्पादपद्मसंस्पर्श त्वमेवात्मेश सर्वस्य त्वया निराकृतं सर्व त्वय न स्तुतिशक्तिरस्ति त्वयि रागरसे नाथ त्वय्यानन्दसरस्वति त्वामगाधमविकल्प द दक्षिणाचारसाराय दर्शनपथमुपयातो दासघाम्नि विनि दासस्य मे दुःखागमोऽपि भूयान्मे दुःखान्यपि सुखायन्ते दुःखापि वेदना भक्तिमतां दुर्जयानामनन्तानां दृष्टार्थ एव भक्तानां देव दुःखान्यशेषाणि देवदेव भवद देव प्रसीद यावन्मे देहभूमिषु तथा ध धर्माधर्मात्मनोरन्तः ध्यातमात्रमुदितं ध्यातमात्रमुपतिष्ठत ध्यानामृतमयं यस्य ध्यानायासतिरस्कार ध्यायते तदनु श्रीशिवस्तोत्रावली न किल पश्यति सत्यमयं जन न कश्चिदेव लोकानां न क्कापि गत्वा हित्वापि ७४ ६ १७४ ३२२ ४१ ९६ २१० २९ १७७ २०० ३३६ २६१ ३४७ २५५ ४५ २८३ १४१ १९६ ३३१ १०६ २३५ ३२८ ३५२ ३४३ २७३ १९७ न च विभिन्नमसृज्यत न तदा न सदा न चैकदे न ध्यायतो न जपतः न प्राप्यमस्ति भक्तानां २४८ ३४५ नमः सततबद्धाय नमः सुकृतसंभार नमश्वराचराकार नमस्तेभ्यो विभो येषां • नमो निकृत्तनिःशेष नमो मोहमहाध्वान्त न योगो न तपो नार्चा न विरक्तो न चापीशो न सा मतिरुदेति या न सोढव्यमवश्यं ते नाथं त्रिभुवननाथं भूतिसितं नाथ कदा स

नाथ ते भक्तजनता

नाथ लोकाभिमाना नाथ विद्युदिव भाति विभा ते नाथ वेद्यक्षये केन नाथ साम्मुख्यमायान्तु नान्यद्वेद्यं क्रिया यत्र निजनिजेषु पदेषु निर्विकल्पभवदीयदर्शन निर्विकल्पो महानन्दपूर्णो निवसन्परमामृता निवेदितमुपादत्स्व निःशब्दं निर्विकल्पं च नो जानते सुभगमप्यचलेपवन्तो नौमि निजतनुविनिस्सरदंशुक प परमामृतकोशाय ३२० १६८ २ २८५ २८ २५ २५ २२ १६४ १३ २३४ १८३ १३१ ३३९ १२९ २३९ १२४ ७. ३३१. ४४ १०७. १७० ९० ३१५ ७९ १७५ ३०६ ३४०. ३३