पृष्ठम्:शिवलीलार्णवः.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
अष्टमः सर्गः।


तामगस्त्यगृहिणीं परिणम्रां तत्र सिन्धुवपुषा गृणती सा ।
नन्वियं भवति नो गुरुपत्नीत्यादरं दृढमधत्त सखीनाम् ॥ ७९ ॥
सा तु दिव्यसरितोऽपि विशिष्टां प्रीतिमातनुत सह्यसुतायाम् ।
सा ह्यसाविव यतो न सपत्नी तेन तंन्न तु गुरोर्गृहिणीति ॥ ७२ ॥
स्वर्गमाहुरवगाहफलं यं सोऽपवर्ग इति मे मतिरस्याम् ।
स्वर्गतोऽपि मधुरां भजतां तां स्वर्ग इत्यभिमतं किमिवान्यत् ॥ ७३ ॥
सा हयेन विशदेन चरन्ती सम्परीत्य सकलं कटकं तत् ।
आसदत् पटकुटीमनु सायं सैनिकैः परिमितैरनुयाता ॥ ७४ ॥
प्रस्थितां परिचरन् पथि देवीं सेवया विविधया सुमतिस्ताम् ।
एक एव बहुधा परिणेमे यामिकश्च सचिवश्च भटश्च ॥ ७५ ॥
दिग्जयाय चलितामथ देवीं तां निशम्य शतशो धरणीशाः ।
सम्प्रगृह्य विविधानुपहारानाययुः शरणमर्थयमानाः ॥ ७६ ॥
सूक्तिभिः सुमतिसंक्रमिताभिः स्वां चिरात् प्रवणतां भगवत्याम् ।
ते निवेद्य दययानुगृहीताः सन्निधिं समुपजग्मुरमुष्याः ॥ ७७ ॥
कीर्णरत्नकुसुमाञ्जलयस्ते वाहनानि च धनान्युपहृत्य ।
सूचितास्सुमतिना स्वयमस्याः पादपीठनिकटे प्रणिपेतुः ॥ ७८ ॥
मा बिभीत सुखिनः प्रतियातेत्याकलय्य मृदुलां गिरमस्याः ।
उत्थिता गिरमवादिषुरित्थं ते निरीक्षितपरस्परवॠाः ॥ ७९ ॥
मादृशेषु मलयध्वजदेवो यामधत्त करुणां करुणाब्धिः ।
सा त्वया शतगुणा निहितैवं किन्तु किञ्चिदिदमस्ति निवेद्यम् ॥ ८० ॥
अर्पितात्मसु सदा कुलदासेप्वस्मदादिषु च सत्सु भटेषु ।
स्वामिनी यदि विधित्सति यात्रां का यशःक्षतिरितोऽपि कुले नः ॥ ८१ ॥
तत् प्रयातु भवती पुनरम्बामस्तु चैष सुमति रथपतिनः ।
त्वत्प्रसादकणिकामवलम्ब्य द्योचरानपि सैमानमयामः ॥ ८२ ॥



१. तत् सत्यसुताविषयकप्रीत्या तननम्. २. समानमयामः सम्यगानमतः प्रयोजयामः
समाः सन्तो नमयाम इति वा समानं यथा भवति तथा अयाम इति वा योजना,



  • 'रपवर्ग' इति खपुस्तके पाठः,