पृष्ठम्:शिवगीता.djvu/99

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



९६
[ अध्यायः ९
शिवगीता ।

 

निद्रालस्यप्रमादादिवञ्चनाद्यास्तु तामसाः ॥
प्रसन्नेन्द्रियतारोग्यानालस्याद्यास्तु सत्वजाः ॥ २२ ॥
देहो मात्रात्मकस्तस्माद्वादत्ते तद्गुणानिमान्
शब्दः श्रोत्रं मुखरता वैचित्र्यं सूक्ष्मता धृतिः ॥ २३ ॥
बलं च गगनाद्वायोः स्पर्शश्च स्पर्शनेन्द्रियम् ॥
उत्क्षेपणमपक्षेपाकुञ्चने गमनं तथा ॥ २४ ॥
प्रसारणमितीमानि पञ्च कर्म्माणि रूक्षता ।
प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ॥ २५ ।


दन्तःकरणमपि त्रिधेत्युतम् । तत्र सत्वात्सात्विकान्तःकरणात्के भावा जायन्त इल्याकाङ्क्षयामाह-आस्तिक्येति । अस्ति परलोक इत्येवं मतिरास्तिक्यम् । शुद्धिर्मनोनैर्मल्यं । धर्मे एका मुख्या रुचिः । प्रभृतिग्रहणाद्विवेकादयः । एते भावाः सात्विका मता इत्यर्थः । रजसो रजोबहुलान्मनसः कामक्रोधमदादयो राजसा भावाः अादिग्रहणेन लोभादीनां संग्रहः । २१ । निद्रेति । आलस्यमुद्योगराहित्यं प्रमादोऽनवधानता वञ्चना प्रतारणं एवमाद्यास्तामसा ज्ञेयाः । सिंहावलोकनेन पुनः सत्वजान्भावानाह-प्रसन्नेति । इन्द्रियाणा प्रसन्नानामरजस्तमोराहित्यमारोग्यं रोगाभावः । अनालस्यमुद्योगः । एवमाद्याः सत्वजाः ॥ २२ ।।॥ देह इति । देहः स्थूलदेहो मात्रात्मकः प्रमातृतादात्म्येनाध्यस्तः एतानेव प्रमातुर्गुणानादत्ते । अन्तःकरणस्य सत्वादिगुणोद्रेकानुसारेण स्थूलदेहेऽपि तथा कार्याणि भवन्तील्यर्थः। कस्मात्कंकं धर्ममादत्त इत्येतदेव विवेचयति--शब्द इति । शब्दः श्रोत्रेन्द्रिर्य, मुखरता वक्तृत्वं। वैचित्र्यं कार्यकुशलता। सूक्ष्मता लाघवं धृतिधैर्यम्॥२३॥ बलं चेति सप्तगुणान्धर्मान्गगनात् स्थूलदेह अादत्त इति संबन्धः । वायोस्तु यानादत्ते तामाह-स्पर्शश्चेति । स्पर्शः स्पर्शनेन्द्रियं त्वक् उत्क्षेपणादीनि पञ्च क्रमणि ॥२४॥ रूक्षता कर्कशत्वम्॥ प्रणादि-दश विकृती: लाघवं चेति एकोनविंशतिधर्मानादत इति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/99&oldid=159950" इत्यस्माद् प्रतिप्राप्तम्