पृष्ठम्:शिवगीता.djvu/169

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१६७
बालानन्दिनीव्याख्यासहिता ।

 

अविमुक्ते द्वारकायां श्रीशैले पुण्डरीकके ।
देहान्ते तारकं ब्रह्म लभते मदनुग्रहात् ॥ ९ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥
विद्या तपश्व कीर्तिश्च स तीर्थफलमश्रुते ॥ १० ॥
विप्रस्यानुपनीतस्य विधिरेवमुदाहृतः ।
नाभिव्याहारयेद्भह्म स्वधानिनयनादृते ॥ ११ ॥


विष्णुभक्तिः शिवभक्तिश्च मोक्षसाधनम् । अन्यथा नरकसाधनमेवेति दिक् ॥ ८ ॥ क्षेत्राण्यपि मोक्षसाधनानि सन्तीत्याह--अविमुक्त इति । अविमुक्तं काशी पुण्डरीकं व्याघ्रपुरं । उक्तेषु चतुर्षु क्षेत्रेषु स्थितोऽधिकारी तारकं प्रणवपूर्वकं महावाक्योपदेशं ममानुग्रहाल्लभते । अत्र यद्यप्यविशेषेण तारकं लभत इत्युक्तं तथाप्यविमुक्ते जन्तुमात्रस्य तारकोपदेशः ।। तत्रापि पापिना भैरवयातनानन्तरमुपदेशः । “यातनान्ते दिशेन्मतिम्' इति वचनात् । निष्पापानां तु प्राणोत्क्रमणकाल एवोपदेशः । द्वारकादिक्षेत्रान्तरेषु तु सन्मार्गनिष्ठानामुत्तमाधिकारिणां मरणकाल एवोपदेशः । पापिनां तु जन्मन्तरे काशीप्रप्तिद्वारेति सिद्धान्तः । विस्तरस्तु भट्रोजिदीक्षितीयव्याख्याने द्रष्टव्यः ॥ ९ ॥। काश्यादिक्षेत्रेषु कथं वर्तितव्यमित्याकाङ्क्षायामाह-यस्येति । हस्तादिकं यस्य सुसंयतं सम्यक् निगृहीतम् ॥ विद्यादीनां त्रयाणां निग्रहस्तु दम्भराहित्यमेव सः तीर्थवासोक्तं फलमश्रुते अन्यथा नेति भावः। तदुक्तं काशीखण्डे- "अशनं व्यसनं वासः काश्यां येषाममार्गतः । कीकटेन समा काशी गङ्गाप्यङ्गार:वाहिनी ॥" इति ॥ १० । अनुपनीतोऽप्यधिकारीति प्रागुक्तं तत्र विशेषमाह-विप्रस्येति । एवं वक्ष्यमाणरीत्या विधिरुदाहृतः । तमेवाह। वेदं नोञ्चारयेत् स्वधानिनयनात् ऋते विनेत्यर्थः । ‘कृतचौलस्तु कुर्वीत उदकं पिण्डमेव च ॥ स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥ "इतेि व्याघ्रपाद्वचनातू । स्सृतिपाठे त्वधिकारोऽस्त्येवेति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/169&oldid=175942" इत्यस्माद् प्रतिप्राप्तम्