पृष्ठम्:शिवगीता.djvu/156

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१५४
[ अध्यायः १४
शिवगीता ।

 

व्योमादिसात्विकांशेभ्यो जायन्ते धीन्द्रियाणि तु ।
व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वाऽथ तेजसः ॥ १७॥
चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः ॥ १८ ॥
व्योमादीनां समस्तानां सात्विकांशेभ्य एव तु।
जायेते बुद्धिमनसी र्बुंद्धिः स्यान्निश्चयात्मिका ॥ १९ ॥
वाक्पाणिपादपायूपस्थानि कमेंन्द्रियाणि तु ।
व्योमादीनां रजोंशेभ्यो व्यस्तेभ्यस्तान्यनुक्रमात् ॥२०॥
समस्तेभ्यो रजोंशेभ्यः पञ्चप्राणादिवायवः ।
जायन्ते सप्तदशकमेवं लिङ्गशरीरकम् ॥ २१ ॥
एतल्लिङ्गशरीरं तु तप्तायःपिण्डवद्यतः ॥
परस्पराध्यासयोगात्साक्षिचैतन्यसंयुतम् ॥ २२ ॥
तदानन्दमयः कोशो भोक्त्त्त्रत्वं प्रतिपद्यते ।
विद्याकर्मफलादीनां भोक्त्तेहामुत्र स स्मृत:। २३ ।


तत्र लिङ्गशरीरे काः सप्तदशकला इत्याशङ्कथ ता एवानुक्रामतिव्योमादीति । धीन्द्रियाणि ज्ञानेन्द्रियाणि । एकैकस्मादेकैकस्योत्पत्तिः ॥१७॥१८॥ सर्वेषां सात्विकांशेभ्यः बुद्धिमनसी जायेते । बुद्धिर्निश्र्चयात्मिका भवति । अर्थान्मनः संशयात्मकमिति भावः।।१९।।॥२०॥ एवमिति । सप्तदशानां संघः सप्तदशकम् । संघार्थे कन् ।। "षोडशकलाः पुरुषायमाणाः पुरुषं प्राप्यास्तं गच्छन्ति" इति श्रुतिस्तु मनोबुद्धयोरेकत्वविवक्षया प्रवृत्तेति ज्ञेयम् ।। २१ । एतदिति । यस्यामवस्थायां जाग्रत्स्वप्ररूपायां एतत्पूर्वोक्तं लिङ्गशरीरं तप्तायःपिण्डवत्परस्पराध्यासात्साक्षिचैतन्येन सह संयुतं भवतीति शेषः ।।२२।। तदिति । आनन्दमयः कोशः लिङ्गशरीराध्यासाद्भोक्तूत्वं प्रतिपद्यते । विद्योवासना । कर्म श्रौतादि । आदिपदादविहितकर्मादिसंग्रहः । तेषामिहामुत्रं भोक्ता स्मृतः । अानन्दमयशब्देन तदवच्छिन्नो जीवः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/156&oldid=175547" इत्यस्माद् प्रतिप्राप्तम्