पृष्ठम्:शिवगीता.djvu/142

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१४०
[ अध्यायः १३
शिवगीता ।

 

श्रीभगवानुवाच ।
सालोक्यमपि सारूप्यं साष्ट्र्यं सायुज्यमेव च ॥
कैवल्यं चेति तां विद्धि मुक्तिं राघव पञ्चधा ॥ ३ ॥
मां पूजयति निष्कामः सर्वदा ज्ञानवर्जितः ॥
स मे लोकं समासाद्य 'भुङ्के भोगान्यथेप्सितान् ॥ ४ ॥
ज्ञात्वा मां पूजेद्यस्तु सर्वकामविवर्जितः ॥
मया समानरूपः सन्मम लोके महीयते ॥ ५ ॥
इष्टापूर्तादिकर्माणि मत्प्रीत्यै कुरुते तु यः ॥
यत्करोति यदश्नाति यज्जुहोति ददाति यत् ॥ ६ ॥


रूपलक्षणं, यद्वा स्वरूपं लक्षणं च ।। २ । एवं पृष्टः श्रीभगवान् स्वरूपमुक्तिं विवक्षुरादौ विद्याकर्मजन्याः सातिशयमुक्तीराह-सा- लोक्यमिति । सलोकस्य भावः सालोक्यं । एकलोकवास इति यावत्। सारूप्यं समानरूपत्वं, सार्ष्ट्यं समानैश्चर्यं, ऋष्टिः खङ्गः तेन चैश्चर्यै लभ्यते । सह युङ्क्ते व्यवहरतीति सयुकू सयुजो भावः सायुज्यम् । भूतावेशन्यायेन हिरण्यगर्भादिदेहभोग इत्यर्थः । तदप्राप्तिरेव सायुज्यशब्दार्थ इत्यपि केचित् । अत्र चतुष्टये मुक्तिशब्दो गौणः । इदानीं मुख्यमुक्तिमाह-कैवल्यमिति । केवलस्य भावः कैवल्यं इति गौणमुख्यभेदेन पञ्च्धा तां मुक्तिं विद्धि। तत्तच्छब्दनिर्वचनेनैव जानीहि । तथाच पृथक्पृथग्लक्षणं न वक्तव्यमिति भावः ।। ३ ॥ सालोक्यमुक्तिप्रापकमाह-मामिति । ज्ञानवर्जितः मत्स्वरूपानभिज्ञः तथापि मां शिवलिङ्गादौ पूजयति यः स सालोक्यं यातीत्यर्थः ॥ ४ ॥ ज्ञात्वेति । मत्स्वरूपं ज्ञात्वा ईश्वरो दयालुर्देवश्रेष्ठ इत्याघेवं ज्ञात्वेत्यर्थः । सर्वकामैः क्षुद्रकामैर्वर्जितः ॥ ५ ॥ सायुज्यप्रापकं कर्माह श्लेोकद्वयेन । मया तुल्यं प्राभवं भोगादिसामर्थ्यं नतु जगत्कर्तृ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/142&oldid=171157" इत्यस्माद् प्रतिप्राप्तम्