पृष्ठम्:शिवगीता.djvu/14

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



११
बालानन्दिनीव्याख्यासहिता ।


 
धर्मार्थकाममोक्षाणां परं यास्यन्ति येन वै ॥
मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् ॥ ३३ ॥
कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारिणः ॥
जपन्तो वेदसाराख्यं शिवनामसहस्रकम् ॥ ३४ ॥
संत्यज्य तेन मर्त्यत्वं शैवींं तनुमवाप्य च ।
ततः प्रसन्नो भगवाञ्छंकरो लोकशंकरः ॥
भवतां दृश्यतामेत्य कैवल्यं वः प्रदास्यति ॥ ३५ ॥
रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ।
तत्सर्वं वः प्रवक्ष्यामि शृणुध्वं भक्तियोगिनः ॥ ३६ ॥

इति श्रीपद्मपुराणे शिवगीतायां प्रथमोऽध्यायः ॥ १ ॥



यं कंचन आपाततः श्रुतवेदान्तमपीत्यर्थः । तादात्म्यभाजं सायुज्यभाजमित्यर्थः । इदमुपासनं क्रममुक्तिपरम् । पञ्चम्या मुक्तेरग्रे वक्ष्यमाणत्वादिति भावः ॥ ३२ ॥ अन्तःकरणशुद्धावुपायान्तरं प्रतिजानीते-धर्मार्थेति । पारं सिद्धिम् ॥ ३३ ॥ यदुपक्रान्तं व्रतं तस्य विधिमाह--कृत्वेति । दीक्षा नाम । विरजामिति । विगतं रजः पापं येषां ते विरजसः निष्पापाः । विरजसः 'तत्करोति' इति ण्यन्तात्पचाद्यच् । “णाविष्ठवत् इति टिलोप इति सर्व स्वकारप्रभृतयः । वस्तुतस्त्वकारान्तोऽपि रजशब्दोऽस्ति । "रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु” इति कोशात् ॥३४॥ ततः किं स्यादित्यत आह - संत्यज्येति । तेन व्रतेन मर्त्यत्वं मरणधर्मत्वं संत्यज्य शैवीं शिवसाक्षात्कारयोग्याम् । दृश्यतां प्रत्यक्षत्वमेत्य प्राप्य वः युष्मभ्यं कैवल्यं परममुक्तिम् ॥३५॥ रामायेति । कुम्भसंभवोऽगस्त्यः यद्दीक्षादिकम् । भक्तियोगो विद्यते येषां ते तथोक्त्ताः सन्तः शूणुध्वं शृणुतेत्यर्थः ॥३६॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां प्रथमोऽध्यायः ॥ १ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/14&oldid=293588" इत्यस्माद् प्रतिप्राप्तम्