पृष्ठम्:शिवगीता.djvu/109

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१०६
[ अध्यायः १०
शिवगीता ।

 

तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ॥
व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि वा ॥ १७ ॥
स एव जगतां भोक्ता नाद्ययो: पुण्यपापयोः ।
इहामुत्र गती तत्र जागृत्स्वप्नादिभोक्तृता ॥ १८ ॥
यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम्।
तद्वदन्तःकरणगैर्दोषैरात्मापि दृश्यते ॥ १९ ॥
परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ।
एकीभावाभिमानेन परात्मा दुःखभागिाव ॥ २० ॥


तत्रेति । तत्र लिङ्गशरीरे अविद्यया समायुक्तं तदवच्छिन्नमीश्वरचैतन्यं प्रतिबिम्बितं सत् व्यावहारिको व्यवहारक्षमो जीवः क्षेत्रज्ञः पुरुषशब्दवाच्योऽपि भवतीतेि शेषः ॥ १७ ॥। स एवेति । न आद्येऽन्नाद्ये तयोः प्रवाहरूपेणानादिरूपयोः पुण्यपापादृष्टयोः । कार्यभूतानां जगतां जगच्छब्दोपलक्षितस्थावरजंगमशरीरायतनानां भोगानामित्यर्थः । भोक्ता तत्र लिङ्गदेहे निमित्तभूते सतीत्यर्थः । इहामुत्रगती भवतः जीवस्येति शेषः । जाग्रत्स्वप्रादिभोक्तृता च भवति । जीवस्य भोक्तृत्वमौपाधिकमेव न वास्तवमिति भावः । तदुक्तम् “आत्मा कर्त्रादिरूपश्वेन्माकाङ्क्षीस्तहिं मुक्तताम्। नहि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवेः ।" इति ।। १८ । तदेव दृष्टान्तेनोपपादयति-यथेति । यथा दर्पणस्य कालिम्ना श्यामत्वेन तद्रतं मुखं मलेिनं दृश्यते, तद्वदन्त:करणगैर्दोषैः कामक्रोधादिमिरात्मा जीवोऽपि मलिनो दृश्यते ॥ १९ ॥ परस्परेति । अन्योन्यतादात्म्याध्यासवशात् अन्तःकरणं च अात्मा जीवश्च तयोरेकीभावेन तद्भूपेणाभिमानेनेत्यर्थः । परमात्मा निःसङ्गोऽपि दुःखभागिव स्यात् । नतु दुःखभाकू दुःखस्य विषयसत्ताकत्वादितेि भावः ॥ २० ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/109&oldid=161340" इत्यस्माद् प्रतिप्राप्तम्