पृष्ठम्:शिवगीता.djvu/105

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१०२
[ अध्यायः ९
शिवगीता ।

 

तस्मादेतत्स्वरूपं तु विबोद्धव्यं मनीषिणा ॥ ५१ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशाब्रे शिवराघवसंवादे

शारीरनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥





दशमोऽध्यायः १०

श्रीराम उवाच


भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते ॥
जायते वा कुतो जीवः स्वरूपं वास्य किं वद ॥ १ ॥
देहान्ते व कुत्र याति गत्वा वा कुत्र तिष्ठति ।
कथमायाति वा देहं पुनर्नायाति वा वद ॥ २ ॥


इत्यमरः । अत्र मोक्ष एव उत्सवो मुख्य इतरेषां क्षयिष्णुत्वात् ॥ भाक्तमुत्सवत्वं तस्य उपायो मोक्षोपाय इत्यर्थः । तस्मिन्बुद्धयोऽविचारान्न क्रियन्ते । हन्त खेदे ॥ ५० ॥। तस्मादेतस्याहंकारास्पद्स्य स्वरूपमुक्तलक्षणं मनीषिणावश्यं बोद्धाव्यं विरक्तिदार्ढ्यायेति भावः ॥ ५१ ॥ इति शिवगीताटीकायां नवमोऽध्यायः ॥ ९ ॥

एवमुक्तप्रकारेण देहखरूपं विज्ञाय जीवस्वरूपं विविदिषू राम उवाच-भगवन्निति । हे भगवन्नचिन्त्यमहाभिभूते, अस्मिन् जन्तोदेहेऽसौ परोक्षो जीवः किमवतिष्ठते जायते वा । किंच । कुतः कारणाज्जीव इत्युच्यते । जीवत्वं किं स्वाभाविकमाविद्यकं वेति भावः । अस्य जीवस्य स्वरूपं वा किं चिदात्मकं तद्विलक्षणं वेत्यर्थः । एतद्वद् ॥ १ ॥ देहान्ते च कुत्र गच्छति कुत्र च तिष्ठति । पुनर्देहं कथमायाति यदि वा पुनर्देहं नायाति तदपि वद् । अत्र सर्वेषु पक्षेषु



"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/105&oldid=173680" इत्यस्माद् प्रतिप्राप्तम्