पृष्ठम्:शब्दापशब्दविवेकः.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशकु० दुर्ग दुर्गा दूत० देवी० नागानन्द० नारा० नि० नै० पञ्च० पञ्च ब्रा० पराशर परिभाषेन्दु प्राणा० बालरा० बुद्धच० बृ० उ० बृ० श्लो० सं० बृ० स्मृ० बौ० ध० सू० ब्र० पु० ब्रह्मवै० पु० भट्टि० भर्तृ० भविष्य० भा० पु० भा० अनु० भा० आदि० कर्ण०० द्रोण वन० शां० सभा

दशकुमारचरितम् निरुक्ते दुर्गवृत्तिः दुर्गासप्तशती दूतवाक्यम् देवीभागवतम् नागानन्दं नाटकम् नारायणीयम् निरुक्तम् नैषधम् पञ्चतन्त्रम् पञ्चविंश ब्राह्मरणम् पराशरस्मृतिः. परिभाषेन्दुशेखरः प्राणाभरणम् बालरामायणम् बुद्धचरितम् बृहदारण्यकोपनिषद् बृहच्छ्लोकसंग्रहः बृहस्पतिस्मृतिः बौधायनधर्मसूत्रम् ब्रह्मपुराणम् ब्रह्मवैवर्तपुराणम् भट्टिकाव्यम् भर्तृहरिकृतसुभाषितत्रिशती भविष्यपुराणम् भागवत पुराणम् महाभारते ऽनुशासन पर्व ,, आदिपर्व ,, उद्योगपर्व ,, द्रोणपर्व ,, वनपर्व ,, शान्तिपर्व ,, सभापर्व