पृष्ठम्:शब्दापशब्दविवेकः.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८१

इत्थं विवेचिते रूपे शब्दानां साध्वसाधुनी । विनेयानां प्रबोधाय विनोदाय च तद्विदाम् ॥ १॥ यद्यमीभ्यः स्वदेतेयं हारिणी हृदयङ्गमा । विवेचना प्रसन्ना मे सकाम: स्यामहं तदा ॥ २ ॥ तेनेति मेऽर्थना नम्रा दोषज्ञा वीतमत्सराः । कृपया परयाऽऽविष्टा विमृशन्तु क्रियामिमाम् ॥ ३ ॥ न वैदुष्येऽभिमानो मे कर्मण्यत्र प्रयोजकः । न च दोषकदृक्त्वं तु परीष्टि: केवला मता ॥ ४ ॥ वाचामुपस्क्रियां कांचिदियमाधास्यति ध्रुवम् । कृतिः शैक्षस्य लोकस्य प्रत्ययोऽयं ममान्तरः ॥ ५॥ तामिमां प्राभृतीकृत्य वाग्विद्योभयजन्मनि । अर्पयामीश्वरे प्रह्वः प्रमना विरमामि च ॥ ६ ॥ इति श्रीचारुदेवशास्त्रिणः कृतिषु शब्दापशब्दविवेको नामाऽयं ग्रन्थः प्रतिसंस्कृतः पूर्तिमगात् ॥ शुभं भूयादध्यापकानामध्यायकानां च । ॐ स्वस्ति ।