पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०]
 

मञ्जर्यादिषु दर्शनात् । कलिकृतमिति चेद्विवक्षितं सर्वत्राग्निकलिभ्यां ढग्वक्तव्य इति ढकि कालेय मित्येव साधु । ३८-अभिमुखमित्येव ई,ब्दः । अभिमुखीन इत्यपशब्दुः। खप्रत्ययस्यासक्त:। ६४-हृदय शब्दाद् अध्यात्मादित्यादृच् िछूते हार्दिक इति न सिध्यति । हृदयस्य हृल्लेखयदण,तसेब्बिति यदणौहृददेशो विधीयते न तु कवि। तेन हार्दिक इत्यगन्तुकोऽसम्प्रदायः शब्द इति सुधियां नादरणीयः। हार्ट इति तु परिग्राह्यः । तमो हार्द निवारयन्निति प्रयोगात् । ४०-यमाच्चेति वक्तव्यमिति ण्यप्रख्यये याम्या इत्येव साधु । ४१--अन्तरे भवम् आन्तर मित्येव साधु। शैषिकोऽण् । वृद्धवाभावाच्छो न।४२-द्वन्द्वाद् वुन्वैर् । मैथुनिकयोरिंति वुन्प्रसक्तः वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्य इति प्रतिषिध्यते । तेन प्राग्दीव्यतीयेणि दैवासुरमिति साधु। ४३--वा बहूनां जातिपरिप्रश्ने डतमच् इति डतमजिह न प्राप्नोति । देवदत्तस्याजाति त्वात् । तेन को भबतां देवदत्त इत्येव साध्विति मन्यते । नैतदस्ति । कतरकतमौ जातिपरिप्रश्ने (२१६३) इत्यत्र जातिपरिप्रश्नप्रहणं ज्ञापयति कतमशब्दोऽन्यत्रापि वर्तते इति । तेन नात्र काचिद् दुष्टिः। ४४–तदधि कृत्य कृते पन्थ इत्यण, । संज्ञापूर्वकविधेरनित्यत्वान्न वृद्धिः। ४५–वाचो ग्मिनिः । लशक्वतंद्धित इतीत्संज्ञाभावाद् गकारद्वयश्रवणम्--वाग्रिम नमिति । ४६-तूष्णीमः काम् वक्तव्यः। तूष्णीमेव तूष्णैकाम्। तेन तूष्णीभावं युक्तं पश्याम इति वक्तव्यम् । ४७–अद्य प्रभृतइत इति वा वक्तव्यम् । अचेत्यधिकरणवृत्ति। ततस्तसेरप्रसङ्गः । स ह्यपादान पञ्चम्या विहितः । श्राद्यादित्वात्तसेरपि नायं विषयः । ४८–प्राचीन सामयिका इत्यत्र ठ दुर्लभः । कालवाचिभ्यः स विहितः । तेन प्राचीन समयिका इति वक्तव्यम्। प्राचीनसमयोऽस्त्येषामिति । अत इनिठना विति ठन् । एवञ्जातीयकेषु प्रदेशेषु ठनेव प्रयोज्यो न ठप, । तथा च. मंनौ प्रयोग:-तान्यर्वाकालिकतया निष्फलान्यनृतानि चेति (१२/६६) ४९-उपरित इत्यपशव्द। उपर्युपरिष्टात्, (५१३॥३१) इत्युपरिशव्दोऽस्ता तेरर्थे निपात्यते । अस्तातिश्च सप्तमीपञ्चमीप्रथमान्तेभ्यो विधीयत इति