पृष्ठम्:शब्दापशब्दविवेकः.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ९ )

महाराजदशरथस्य धर्मदारा इयं कौसल्या । कष्टमभिज्ञायते सैवेयमिति। अत्र पत्न्याः कौसल्याया एकत्वेपि दारशब्दो बहुत्वे पुंसि प्रयुक्तः। क्वचि- दात्मनि बहुमानेनापि बहुवचनं प्रयुज्यते यथोक्तं षड्गुरुशिष्येण वेदार्थ- दीपिकायाम् ‌-

व्याख्येयार्थबहुत्वेन बहुमानेन चात्मनः ।
व्याख्यात्रात्मन्यथारोप्य बहुत्वं तु प्रयुज्यते ॥
यथा हि निधिमासाद्य प्रयुञ्जानस्तु दृश्यते ।
एते वयं समृद्धार्था देवो ऽस्मासु प्रसीदति ॥इति।

 वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः (वैराग्य० श्लो० ५३) इति राजानं प्रति यतेरुक्तिर्बहुमानगर्भितेति युज्यते बहुवचनम् । परमन्तरेणापि बहुमानमेकस्मिन्वक्तरि बहुवचनं व्यवहारानुगं भवति । इह पुष्यमित्रं याजयाम इति वर्तमाने लडिति सूत्रे भाष्यकारस्यात्मानं प्रत्युक्तिः । तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं मह इति मल्लिनाथः। अस्मदो द्वयोश्चेति शास्त्रमप्यत्रार्थे प्रमाणम् । तेन ग्रामे नः कृत्यमिति साधयामो वयमिति प्राकृतोप्यर्हति वक्तुम्। सविशेषणत्वे त्वेकवचन मेव यथाप्राप्तं भवति । देवदत्तोहं ब्रवीमि । आत्मशब्दप्रयोगो प्येकत्व एव दृश्यते बहुत्वेपि विवक्षिते । तद्यथा भारते प्रयोगः--मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् (प्रजागरपर्वणि ३४।४५॥ )। बहुधा च प्रयुञ्ज्महेऽज्ञा आत्मानं कृतिनं मन्यन्त इति । एक आत्मेति पक्ष एकवचन मुपपन्नमेव। नानात्मान इति नैयायिकादीनां पक्षेऽप्येकवचनं नायुक्तम्। प्रत्येकं वाक्यपरिसमाप्तेः। अज्ञाः प्रत्येकमात्मानं कृतिनं मन्यन्त इत्यर्थात् । यदिहात्मशब्दविषय उक्तं तदात्मवाचिनि स्वशब्देप्यवितथम् । एवं लपन्तोऽज्ञाः स्वस्य जाड्यमुदाहरन्ति । अत्र स्वेषामिति वदन् बाढं भवत्यपशब्दभाक्।

 द्वयोर्दूयोरर्थयोर्वाचकाः स्तनादयो बहुभिरभिसम्बध्यमाना अपि द्वित्वं न जहति प्रायेण। तदुक्तं वामनेन-स्तनादीनां द्वित्वाविष्टा जातिः प्रायेणेति । तद्यथा—इह स्थितानां नः श्रोत्रयोर्मूर्छति तूर्यनादः। चारै