पृष्ठम्:शब्दमञ्जरी.pdf/105

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o शब्दमञ्जर्याम् १९३. षष्कारान्त: स्त्रीलिङ्गः as 26: (Companion) सजूः सजुषी सजुषः सं प्र. हे सजूः सजुौ हे सजुषः fÈ. सजुषम् सजुषा सजुषः सजुषा सजूर्भ्यां सजूर्भूः च सजुषे सजूम्याँ सजृम्र्यः प. सजुषः सजूभ्या सजूभ्यः ष सजुषः सजुषोः सजुषाम् R सजुषोः सजूःषु १९४. हकारान्तः स्त्रीलिङ्गः * उष्णिह् ? शब्दः (A kind of metre-3rd) 牙, उष्णिक् उष्णिही उष्णिहः सं. प्र. हे उष्णिकू हे उष्णिही हे उष्णिहः द्वि, उष्णिहम्, उष्णिही उष्णिहः . उष्णिहा उष्णिग्भ्यां उष्णिग्भिः 可。 उष्णिहे उष्णिग्भ्याँ उष्णिग्भ्यः . उष्णिहः उष्णिग्भ्याँ उष्णिग्भ्यः S. उष्णिहः उष्णिहोः उष्णिहाम् ፵. उष्णिहेि उष्णिहोः । उष्णिक्षु ॥ इतेि इलन्त स्रीलिङ्ग विशेषशब्द प्रकरणम् ॥