पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
 जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् ।
सेवायातसमस्तसंनिधिसखी: संमानयन्तीं दृशा
 संपश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः ॥ २४ ॥

उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते
 भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
 प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥

पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः
 सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय ।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं
 साष्टाङ्गं प्रणिपातमीशदयिते दृष्टया कृतार्थी कुरु ।।

मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे
 देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् ।
सुप्रक्षालितमाननं विरचयस्निग्धाम्बरपोञ्छनं
 द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥२७॥