पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।


मेधावी स्यादिन्दुवतंसं धृतवीणं
 कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ।। १६ ॥

धाम्नां धाम प्रौढरुचीनां परमं य-
 त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावान्यो यस्य न सर्वेश्वरमीड्यं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥

प्रत्याहारप्राणनिरोधादिसमर्थै-
 भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।
स्वात्मत्वेन ज्ञायत एव त्वरया य-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥

ज्ञांशीभूतान्प्राणिन एतान्फलदाता
 चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।
कृत्ये देवः प्राक्तनकर्मानुसर: सं-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥