पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
विष्णुपादादिकेशातस्तोत्रम् ।


संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं
 श्रीवासोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्भुजान्तम् ।
वक्षः श्रीवत्सकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः
 संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥

कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-
 रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरी राजते यः ।
श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः
 श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैःश्रियं नः ॥ २९ ॥

संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते
 नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये ।
आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां-
 स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभःसोऽस्तु भूत्यै ॥ ३० ॥

या वायावानुकूल्यात्सरति मणिरुचा भासमानासमाना
 साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।
सारं सारङ्गसंघैर्मुखरितकुसुमा मेचकान्ता च कान्ता
 माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती॥ ३१ ॥