पृष्ठम्:शङ्करविजयः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
20
शङ्करविजये

मुनिशिशुर्भगवन्नतिमानुषं
चरति तीव्रतपस्तत उत्थितम् ।
मह इदं भुवनं 1हि निब घते
न परिसञ्चरितुं क्षमते जनः ॥ ॥ ४४ ॥

भुवनसृष्टिमिमां भगवंस्त्वया
कृतवता परिरक्षणमण्वपि ।
2खलु विधेयममुष्य न चेप्सितं
श्रुति 3निपाठपरेण विधीयते ॥ ४५ ॥

हरिहयेन गिरं समुदीरितां
श्रुतवता प्रतिवाक्यमुपाददे ।
कमलजेन जगन्ति यतोऽभवन्
4यत इमाः श्रुतयश्च बभासिरे ॥ १६ ॥

सृष्टिमात्रकरणे न्ययुङ्क मा-
मीश्वरो हरिमतिष्ठिपत् स्थितौ ।
तद्वयं भुजगशायिनं हरिं
याम दुग्घजलधिं समीक्षितुम् ॥ ४७ ॥

विधित्रचः 5परिगृह्य पुरन्दर-
प्रभृतयो विधिनापि 6ततस्सह ।
अभिययुर्हरिदर्श​नलालसा
7जलनिधिं पयसां निचिमुद्धतम् ॥ ४८ ॥


1अ. निविवाधते ।; क. विवाधते । 2क. खलधियं मम वज्रिपदे स्थितं ।

3अ. विपाठपरेण । 4क. वत ।

5अ. प्रतिगृह्म । 6क. सुराः ।

7का. अमृतवारिनिधिं सहिता तदा ।