पृष्ठम्:शङ्करविजयः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
6
शङ्करविजये

अग्नीनभाधित महोत्तरयागजातं
कर्तुं विशेषकुशलैस्सहितो द्विजेशः ।
तत्तत्फ1लेषु यदनाहितहव्यवाहः
स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥ ३२ ॥

यागैरनेकैर्बहुवित्तसाध्यैर्विजेतुकामो भुवनान्ययष्ट ।
व्यस्मारि देवैरमृतं तदाशैर्दिने दिने सेवितयज्ञभागैः ॥ ३३ ॥

सन्तर्पयन्तं पितृदेवमानुषां-
स्तत्पदार्थैरभिवाञ्छितैग्सदा ।
विशिष्टवित्तैस्सुमनेभिरञ्चितं
तं मेनिरे जङ्गमकल्पपादपम् ॥ ३४ ॥

परोपकारव्रतिनो दिने दिने
व्रतेन वेदं पठतो महात्मनः ।
श्रुतिस्मृतिप्रोदितकर्म कुर्वत
स्समा 2अतीयुर्दिनमाससंमिताः ॥ ३५ ॥

रूपेण मारः क्षमया वसुन्धरा
विद्यासु वुद्धो धनिनां पुरस्सरः ।
गर्वानभिज्ञो विनयी सदाऽऽनतः
स नोपलेभे तनयाननं जरन् ॥ ३६ ॥

गावो हिरण्यं बहु सस्यमालिनी
वसुन्धरा चित्रपदं निकेतनम् ।
सद्भावना बन्धुजनैश्च सङ्गमो
न पुत्रहीनं बहवोऽप्यमूमुहन् ॥ ३७ ॥

अस्यामजाता मम सन्ततिश्चे-
च्छरद्यवश्यं भवितोपरिष्टात् ।
तत्राप्यजाता तत उत्तरस्या-
मेवं स कालं मनसा निनाय ॥ ३८ ॥


1क. फलं हि । 2क. व्यतीयुः ।