1संसेचिरे कोलकवल्लरी2 तां
फलानि कृष्णान्यपि शोणभावम् ।
प्रपेदिरे तानि च पक्षिसङ्घो
जघास दृष्ट्वाधिपतिश्शुशोच ॥ ६६ ॥
आरभ्यमाणाः पुरुषैर्महीरुहो
मृदुस्वभावाश्शिरसा महीतलम् ।
नमन्ति भग्नं न च यन्ति सज्जना
यथा मनाक् कृष्णलतासमाश्रयाः ॥ ६७ ॥
पक्वानि कृष्णानि समं प्रसुस्रुवु-
स्समं विपाकाल्लविता न लभ्यते ।
अलावयन् शीघ्रमनल्पसेवका
लुनन्ति केचित्स्वयमेव लोभिनः ॥ ६८ ॥
कठोरभावात्पुरुषाधिरूढाः
पतन्ति भग्ना अपि पातयन्ति ।
महीरुहा दुर्जनवत्पुमांसं
कृष्णाचिता नग्नलतोपगूढाः ॥ ६९ ॥
अशूशुष3न्नूक्षणमुन्नतस्थले
बह्वातपे त्रीणि दिनानि सत्खले ।
न्यधुः कुसूले मरिचं गृहान्तरे
विक्रेतुकामा धनिनो धनार्थिनः ॥ ७० ॥
विचिक्रियुः केचन शोषयित्वा
प्रयाति मूल्येऽल्पघनाघमर्णाः ।
शीतार्दितानामभवद्धिताय
श्रीकृष्णगेहो बहुलोष्णदायी ॥ ७१ ॥
1अ. संपेचिरे । 2अ. वल्लरीणां ।
3अ. न्नूषण ।