पृष्ठम्:शङ्करविजयः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
122
शङ्करविजये

विश्वस्य​ शब्द​1निचयस्य​ यदाश्रयत्वं
यन्मूलतोऽस्य​ जगतोऽप्यवकाशलाभः
या केनचित्प्रतिह​तिं न हि याति किञ्चि-
त्सा नाभसी तव तनुर्मम​ मोदिकाऽस्तु ॥ १२९ ॥

या सर्वभूतनिवहार2लुण​तिं गृहीत्वा-
प्यस्तं गता 3पुनरुपैति पृनर्दधाना ।
वृद्ध्यादिना च​ परिपालयति प्रयत्नात्
सा सूरमुर्गिरवताद्व्यतनार्णवान्नः ॥ १३० ॥

या चौशधीरभिनिविश्य​ करोति वृद्धिं
यच्च​न्द्रिका कुमुदवान्ववतामुपेता ।
शेन या व्रजति भुषणनां स​दा ते
सा वैधवी तव​ 4तनुर्म​म चान्तिकेऽस्तु ॥ १३१ ॥

या वेदभाषितपदं परिनिर्वहन्ती
सत्संप्रदायमभिवर्तयनीह लोके ।
या जङ्गमाग्रसरतामभियाति वन्द्या
सा दीक्षिता तव तनुः 5क्षपयेत मोहम् ॥ १३२ ॥

अष्टाविमास्सकललोकहिताय पूर्वं
क्लृप्तास्तवैव​ तनवो भगवन्परं किं
भोक्ता त्वमेव विधुमस्तक भोग्यजातं
तत्साधनञ्च सकलं तव रूपमेव ॥ १३३ ॥

यद्ग​न्धमात्रपतनान्म्रियतेऽमृताशी
तत्कालकूटमपिवश्शिव लोकहेतोः ।
कालात्मना परिणतं तदपीह कण्ठे
भूषायते त्वमसि तद्ध​र नीलकण्ठः ॥ १३४ ॥


1अ. निवहस्य । 2अ. सुगुणान् ।

3अ. उदेति । 4का. तनुस्तनुतात्सुखं नः ।

5का. क्षपयेन्महांहः ।