पृष्ठम्:शङ्करविजयः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
88
शङ्करविजये


अत्रोभयत्र कुरु वार्तिकमप्रधृष्यं
येनोभयोरुपनिषद्धृदयं स्फुटं स्यात् ।
मा शङ्कि पूर्वमिव दुश्शठवाक्यरोधो
मह्वाक्यमेव शरणं व्रज मातिचारीः ॥ ६९ ।।

इत्थं स उक्तो भगवत्पदेन ।
श्रीविश्वरूपे विदुषां वरिष्ठः ।
चकोर माष्यह्वयवार्तिके द्वे
ह्याज्ञा गुरूणां ह्यविचारणीया ॥ ७० ॥

स नन्दनो नाम गुरोरनुज्ञया
भाष्यस्य ठीकां व्याधितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका
तच्छेषगा वृत्तिरिति प्रथीयसीं ॥ ७१ ।।

स जावयाचिष्ट गुरोरनुज्ञां
स्वतीर्थयात्रा बहुमन्यमानः ।
देया गुरो मे भगवन्ननुज्ञा
देशान् दिदृक्षे बहुतीर्थयुक्तान् ॥ ७२ ॥

सत्क्षेत्रवासो निकठे गुरोर्वो
वासस्तदीयाङ्घ्रिजलञ्च तीर्थम् ।।
गुरूपदेशेन यदात्मवृत्ति-
स्सैव प्रशस्ताखिलदेवदृष्टिः ॥ ७३ ।।

शुश्रूषमाणेन गुरोस्समीपे
स्थेयं न येयं स ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य
निद्राभिमत्या किमु चिन्तनीयम् ॥ ७४ ॥


1अ. तत्र ।। 22अ. विचारीः । 33अ. दृष्टिः । 44अ. देशः ।