पृष्ठम्:शङ्करविजयः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
75
षष्ठस्सर्गः

वादे कृतेऽस्मिन्य​दि मे पराजय-
स्त्वयोदितात्स्याद्विपरीत भावः ।
येयं त्वयाऽभूद्ग​दितात्र1 साक्ष्ये
जानाति चेत्सा भविता वधूर्मम ॥ ९५ ॥

2इति प्रतिज्ञां 3सपणां विधाय
वादं व्यधत्तां किल देशिकेन्द्रौ ।
कृत्वा तु वाणीमथ साक्षिभावे
जयाजयप्राप्तिविधानदक्षाम् ॥ ९६ ॥

आवश्यकं परिसमाप्य दिनेदिने तौ
वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां
मालां गले व्यधित सोभयभारतीयम् ॥ ९७ ॥

माला यदा मलिनभावमुपैति कण्ठे
यस्यापि तस्यविजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता
4भिक्षाशने वितरितुं गृहिमस्करिभ्याम् ॥ ९८ ॥

अन्योन्यसञ्जयफले विहितादरौ तौ
वादं 5विवादपरिनिर्णयमात्रनिष्ठम् ।
ब्रह्मादयस्सुरवरा अपि वाहनस्थाः
श्रोतुं तदीयसदनं स्थितवन्त ऊर्ध्व​म् ॥ ९९ ॥

दिनेदिने वासरमध्यमे सा
ब्रूते पतिं भोजनकालमेव ।
समेत्य भिक्षुं समयञ्च भैक्षे
दिनान्यभूवन्निति पञ्चषाणि ॥ १०० ॥


1का. गदिता प्रसाक्ष्ये । 2अ. इत्थं ।

3अ. सपणं । 4का. भिक्षाशनेऽपि कलितुं ।

5क. विवादपदनिर्णयमातनिष्टाम् ।; का. विवादपणनिर्णयमातनिष्ठाम् ।