पृष्ठम्:शङ्करदिग्विजयः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः २]
17
आचार्यजन्मादिकथनम्

समानता सात्विककृत्तिभाजां विरागता वैषयिकमवृत्तौ ।
तस्याः स्त्रिया गर्भगपुत्रचित्रचरित्रशंसिन्यजनिष्ट चेष्टा ॥
तद्रोमवल्ली रुरुचे कुचायादृण्वत्प्रभाधुन्युरुशैवलालिः ।
यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो विधात्रेव नवीनवेणुः ।।
पयोधरद्वंद्वमिषादमुष्याः पयःपिवत्यर्थविधानयोग्यौ ।
कुम्भौ नवीनामृतपूरितौ द्वावम्भोजयोनिः कलयांबभूव ।। ६९
द्वैतपवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च ।
सुभ्रूमणेर्गर्भग एव सोऽओं द्राग्गर्हयामास महात्मगीम् ॥
लग्ने शुभे शुभयुते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥
 दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ.
  मनोऽपि शक्तिमनुसृत्य जले न्यमांक्षीत् ।
 व्यश्राणयद्हु धनं वसुधाश्च गाश्च
  जन्मोक्तकर्मविधये द्विजपुंगवेभ्यः ।।७२
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंहसर्पाखुमुख्यबहुजन्तुगणा द्विषन्तः ।
वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥
वृक्षा लता: कुसुमाराशिफलान्यमुश्चन्नद्यः प्रसन्नसलिला निखिलास्तथैव ।
जाता मुहुर्जलधरोऽपि निजं विकारं भूभृद्गणादपि जलं सहसोत्पपात ॥
अद्वैतवादिविपरीतमतावलम्बिहस्तायवर्तिवरपुस्तकमप्यकस्मात् ।
उच्चैः
पपात जहसुः श्रुतिमस्तकानि श्रीव्यासचित्तकमलं विकचीबभूव ॥
सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः ।
प्रजज्यलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलैः ॥ '७६
सुमनोहरगन्धिनी सतां सुमनोवद्विमला शिवंकरी ।
सुमनोनिकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम् ।।७७