पृष्ठम्:शङ्करदिग्विजयः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
145
पद्मपादतीर्थयात्रावर्णनम्

सायंप्रातर्वह्निकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च ।
नित्यं वर्णी वेदवाक्यान्यधीयन क्षुद्धवा शीघ्रं गेहिनो गेहमेति ॥ ९४

उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं सञ्जयन्वा यतात्मा ।
मध्येघस्रं जाठराग्नौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥ ९५

यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतीव्रम् ।
कर्तुस्तदर्धे ददतोऽन्नमर्धमिति स्मृति: संववृतेऽनवद्या ॥९६

पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ।
विनाऽपि तत्कर्तृ निषेत्रणेन तीर्थादि सेवा बहुदुःखसाध्या ॥९७

गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिद्धलतोऽपि कश्चित् ॥९८

सन्तोषयेद्वेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् ।
तद्वेदवि निवसन्ति देवा इति स्म साक्षाच्छ्रतिरेव वक्ति ॥९९

स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।
परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥ १००

गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थसेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थ गृहमेत्र कीर्तितं धनी वदान्यः प्रवसेन्न कश्चन ॥ १०१

अन्त:स्थिता मृषकमुख्यजीवा बहि:स्थिता गोमृगपक्षिमुख्या: ।
जीवन्ति जींवाः सकलोपजीव्यस्तस्माद्गृही सर्ववरो मतो मे ॥ १०२

शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽत्रगम्यते ।
तच्चान्नमस्माक पर्मःषु संस्थितं सर्वे फलं गेहपतिद्रुमाश्रयम् ॥ १०३

ब्रवीमि भूयः शृणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।
संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥ १०४

विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥ १०५