पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेकस्य विषयानुक्रमः
प्रथँमे विमर्श ध्वनिलक्षणाक्षेपः ।

१. ध्वनिलक्षणखण्डनारम्भ

२. लक्षणे अर्थस्योपसर्जनाकृतान्मन्बद्ववण्ं ,लक्षणे शब्दस्यानुपादेयत्वम् । स्वार्थाभिधानातिरिक्तव्यापाराभावश्च

३. शाब्दब्यवहारस्यानुमानरूपत्वम् गब्दद्वैविध्यम् । तत्र पदविभाग., पदाना क्रियाशब्दत्वपक्षसमर्थनम् ।

४. तेन तु कर्तृभेदविरोधपरिहारेण बहुलक्ष्यसाधनम्

६. आख्यातादिस्वरूपकथनम्

७. वाक्यस्वरूपम् , अर्थद्वैविध्यम् , अनुमेयार्थस्य त्रैविध्य वस्त्वलङ्काररसात्मना,

वाक्यार्थस्य द्वैविध्य विधेयाशसिद्धत्वासिद्धत्वाभ्याम् , तदुदाहरणानि.

८ साध्यसाधनभावस्य शाब्दत्वार्थत्वभेदप्रभेदास्तदुदाहरणानि च

१०, वाच्यविषयवदनुमेयविपयेऽपि साध्यसाधनयो क्रमप्रतीतिकथन, रसादिविपये

व्यङ्गधव्यञ्चकभावस्यौपचारिकत्वम् , अर्थस्य काकाभिधेयसायामनुमेयताया च चमत्कारित्वम् , तदुदाहरण च.

११. वस्त्वलङ्कारयोरौपचारिकव्यङ्गयत्वस्याप्यसम्भवः, रत्यादिप्रतीतेर्विभावादिसम कालत्वशङ्कातत्परिहारौ.

१२. ध्वनेः परार्थानुमानरूपता, वाक्यार्थमात्रस्य साध्यसाधनभावगर्भताया दृष्टी न्तोपादाननियमशङ्कातत्परिहारौ, रत्यादीनामनुमेयाना सुखहेतुत्वाक्षेपस्तत्परि हारश्च.

१३. विभावादिहेत्वादीनामभेदशङ्का, तत्स्वरूपाख्यानेन भेदस्थापनम् .

१४. कृत्रिमैर्विभावादिभिरसत्यरत्यादिप्रतीतिपरामर्श एव रसास्वादः, तत्र प्रमाणम् ,

गम्यगमकयोर्वाच्यव्यङ्गयप्रतीयोश्च सत्यासत्यत्वविचारानुपयोगः ।

१५. वाच्यप्रतीयमानयोर्मुख्यवृत्त्या व्यङ्गयव्यञ्जकभावाभावः, व्यक्तिलक्षण, तत्रै

विध्य, व्याक्तिलक्षणस्यासम्भवः, अव्याप्तिः.

१७, धान्याद्वस्तुव्यवहितवस्तुमात्रप्रतीतिस्थलेऽतिव्याप्तिः, तादृशस्थलत्रयोदाह रणं।