पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 व्याख्यानम् पुनर्गुणगरिम्णा व्यक्तिविवेकं प्रति सर्वथानारुपन । किन्विदम् ध्वनिमतानुयायि यत्र यत्र महिमभट्टेन व्यक्तिबाटे दोप, स्थाप्यते, तत्र तत्र हृदयङ्ग मैन्यीयैस्तमुद्धति; मूलकारोक्तौ च सूक्ष्मेक्षिकया दोपानुपाक्षपाति' । यद्ययेनन


‘कर्तुमेदविषयाम् विरुद्धता क्त्वो निवार्य घटितक्रियाभिध. ।।
प्रौढवादरचनाविचक्षणो लक्ष्यसिद्रिमुदितान् कवीन् व्यधात् ।। (पृ. ७)

इति,

 ‘तदेव महाविदुषां मार्गमनुसृत्य सहृदयशिक्षादराय विचारयतोऽस्य महाम- तेने कश्चित् पर्यनुयोगलेशस्याप्यवसर इत्यलमतिप्रसङ्गेन' (पृ १६} इति च मूलकार श्लाघते, तथापि क्वचित् तम्याहोपुरुपिकया प्रस्फुरन्या नव नृष्यनि. यदाह------


 “यथास्मैं रोचते विश्व तथेद परिवर्तते इति न्यायनानिप्रोदतया ग्रन्धकागम्। निजायचा पदार्थव्यवस्था कर्तुमारब्धः तदेतदम्य विश्वमगणनीय मन्यमानस्य स्वात्मन सर्वोत्कर्पशालिवान्यापनम' (पृ. ४१ । । । तदिद समग्रगुणसम्पन्न व्याल्यारत्न कस्य कृतरिति विचारणायाम आदो। विमर्शान्ते वा कर्तृनाम नैव निर्दिष्ट दृश्यते । किन्वस्य कर्ता नाटकमिमांसायाः साहित्यमीमांसायाः, हर्षचरितवात्तिकस्य, बृहत्याञ्च प्रणेनेन्यवगम्यते. यदाह ‘अस्य च विधेयाविमर्शस्यानन्तेतरप्रसिद्धलक्ष्यपानित्वेनास्माभिनट कमीमांसाया साहित्यमीमांसायां च तेषु तेषु स्थानेषु प्रपञ्च प्रद र्शित इति ग्रन्थविस्तरभयादित एवोपरम्यते' (पृ. ३२) ‘एतदस्माभिह्रेर्षचरितवार्तिके विस्तृन्य प्रतिपादित तत एवाव सेयम्' (पृ. ४४)

‘अस्माभिश्चैतत्प्रपञ्चो बृहत्याम् करिष्यते' (पृ. ४६) इति । ग्रन्थेष्वेषु हर्षचरितवार्तिकं साहित्यमीमांसा च अलङ्काररावेरवे म. येर्ते----

  • एषा च समस्तोपमाप्रतिपादकविपयेऽपि हर्षचरितवार्तिके साहित्य-

मीमांसायां च तेषु तेषु प्रदेशेपृदाहृता । इह तु ग्रन्थविस्तरभयान प्रपञ्चता' (पृ. ६१) अत्र च य एव कर्ता प्रपञ्चनक्रिया प्रति स एवोदाहरणक्रया प्रत्य५ म्वग्मत -३ ।


व्यागारन्य १, ५६ ;-

  • व्याख्यानस्थ २, ३, १०, पृष्ठानि दृश्यन्ताम् ।

पृष्टानि दृश्यन्ताम् .