पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Pata Linhal कम । FR: - (Avaliers are real is arrias ३ ३० पदमनेकप्रकार नामा १, २६ प्रवर्तमानाः ,, २७ चैषा }} २९ सत्यपि घटत्व }} संघटन् घटव्यप | }} घटव्यम् ३ घटनाक्रयाकर्तृत्वाभावावि । ५ चेह ९ यथैकेषाम् ,, १० एकार्थ १), गोत्वादि । १२ निमित्तमिति सिद्धम् पदं नामा वर्तमानाः चैका सत्यच्यघृनुत्व मघदयन् घट इति व्यप युटव्यय पटनक्रियाकर्तृत्वावि चेदम् १, १४ पाचको १) १६ सत्ताव्यभिचारात् }} }} न तु तावता तद १, २४ व्रजती ४ अपास्येत्ययम् }} ७ असंस्कृतेषु १) १० अन्यकर्तृक ६ ६ अर्थात् प्रतीतितः ७ २४ सरसापराधः १ , दश्यते | ९ ३ स्तु मृष्यते १० १६ प्रयुक्तो तथैव यथैकेयाम् तदेकार्थ गोत्वादिम् निमित्तम् एकार्थसमवायाद् घ टत्वादि प्रवृत्तिनिमित्तीकरोतीति घटात्मतापत्तिलक्षणा क्रियैवेति सर्वेषां नामपदानां क्रियैवैका प्र- वृत्तिनिमित्तामति सिद्धम् पाको सत्तावत्यव्यभिचारात् न तु तद् प्रव्रजती अपास्येत्यव्ययम् असंस्तुतेषु अन्यकर्मक अर्थाप्रतीक्षितः सुरतापराधात् दिश्यते सुमर्षणः युक्तो