पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्श । ९३

               इति । एष चार्थो न्यायासिद्धोऽपि मृदुमतीन् प्रति सुखप्रतिपत्तये वचनेन प्रतिपा-
              दितः ।
                          सा चेयमखिलस्यैव पदस्यावृत्तिरिष्यते ।।
                          निबन्धनबलोद्भूता न तदंशस्य जातुचित् ॥ ९० ।।
                          उपयुक्तार्थता ह्यस्य पदस्येव न विद्यते ।
                         अधुना तूपयोगेऽस्य पूर्वस्यार्थस्तिरोभवेत् ॥ ९१ ॥
                         अर्थप्रयोगो युगपल्लाघवेनोभयोरपि ।
                         स्यादयं कामचारो यद्येकेनोक्तिर्व्दयोर्भवेत् ।। ६२ ।।
              इत्यन्तरश्लोकाः ।
                  “यत्र च मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः
                     पद्मरागिण्यश्च धवळद्विजशुचिवदना मदिरामोदनिश्वसिताश्च प्रमदा"
              इत्यत्र चशब्दावेदितो विरोधः, तस्याप्यपिशब्दस्येव तदर्थाभिधानसामर्थ्योपग-
              मात् । यथा -
                        “घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ।"
              इत्यसिद्धं विरोधस्य साक्षाच्छब्देनाप्रदर्शितत्वम् ।
                           "ख येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो
                                ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये ।
                             ये मूर्धस्ववभासिनः क्षितिभृता ये चामराणां शिरां-
                                 स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रियै सन्तु वः ।।"
              इत्यत्रोभयषां पादानां व्यतिरेकोऽनुमेयस्तत्र चैषां भिन्नविशेषणत्वमेव हेतु । अभिन्न-
              विशेषणत्वे हि निबन्धनसद्भावे सति सादृश्यमात्रं प्रतीयेत न व्यतिरेकः, यथा-
                             "भक्तिप्रह्लविलोकनप्रणयिनी नीलोल्पलस्पार्धिनी
                                   ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।।
                              लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती 
                                   युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ।।
             इत्यादौ । भिन्नाविशेषणत्वे तु तेषामन्योन्यविशेषप्रतिपत्तिः । विशेषो हि न भेदमन्तरेण
             भवति । स एव च व्यतिरेको नापर इति भिन्नविशेषणत्वानुमेय एवासौ न शब्द-
             शक्तिमूलः । तच्चाभिव्यक्तिनिबन्धनम् । क्वचिदन्यदीयं वचनमपि भवति । यथा
            बेणीसंहारे ---
                    १, ‘हासाश्च' इति खपुस्तके पाठ, ।