पृष्ठम्:वैमानिकप्रकरणम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैमानिकप्रकरणे

विश्वम्भरः – देशाद्देशान्तरं तद्वद्द्वीपाद्द्वीपान्तरं तथा ॥

लोकाल्लोकान्तरं चापि योऽम्बरे गन्तुमर्हति । स विमान इति प्रोक्तो खेटशास्त्रविदां वरेः॥
इत्यादि ।
एवं विमानशब्दार्थं उक्त्वा शास्त्रानुसारतः । अथेदानीं तद्रहस्यविचारस्संप्रकीर्यते ॥५०॥


२. यन्त्राधिकाराधिकरणम्


सू. २.रहस्यज्ञोऽधिकारी.



बोधानन्दवृत्तिः –

वैमानिकरहस्यानि यानि प्रोक्तानि शास्त्रतः । द्वात्रिंशदिति तान्येव यानयन्तृत्व कर्मणि ॥
साधकानि भवन्तीति यदुक्तं ज्ञानिभिः पुर। तत्सूत्रस्यादिमपदात्सूचितं भवति स्फुटम् ॥
एतद्रहस्यविज्ञानं विदितं येन शास्त्रतः। द्वितीयपदतः प्रोक्तं सोऽधिकारी भवेदिति ॥
एतेन यानयन्तृत्वे रहस्यज्ञानमन्तरा । सूत्रेऽधिकार संसिद्धि नैति सभ्यग्विनिर्णितम् ॥
विमानरचने व्योमारोहणे चालने तथा ॥
स्तम्भने गमने चित्रगति वेगादि निर्णये । वैमानिक रहस्यार्थ ज्ञानसाधनमन्तरा ॥
यतोधिकार संसिद्धिर्नेति सूत्रेण वर्णितम् । ततोधिकारसंसिद्यै तद्रहस्याप्यथाक्रमम् ॥
यथोक्तानि रहस्यलर्यां लल्लादिभिः पुरा । तथैवोदाहरिष्यामि संग्रहेण यथामति ॥

उक्तं हि रहस्यलहर्याम् –

मान्त्रिको तान्त्रिकस्तद्वत्कृतकश्चान्तरळकः । गूढो दृश्यमदृश्यं च परोक्षश्चापरोक्षकः ॥
सङ्कोच विस्तृतश्चैव विरूपकरणस्तथा । रूपान्तरस्सुरूपं च ज्योतिर्भावस्तमोमयः ॥
प्रळयो विमुखस्तारो महाशब्दविमोहनः । लङ्घन सार्पगमनश्चापलस्सर्वतोमुखः ॥ ६० ॥