पृष्ठम्:वैमानिकप्रकरणम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

वैमानिकप्रकरणे द्रोण्येकविंशद्रविचुम्बकाष्टकं रुद्राणिग्राबोषरसप्तविंशतिः ॥ ५१० ॥ शल्याकषट्कं वरकौटिलाष्टकं वीराभ्रलिङ्गत्रिंशतिकस्तथैव ।। क्षाराष्टकं सैकतसप्तकं तथा मातृण्णशकं वरडिम्भिकात्रयम् ॥ क्ष्विङ्काष्टकं मञ्चुकमृत्लयोदश निर्यासषट्कं वरकुभिनीत्रयम् । तैलत्रय माक्षिकसप्तविंशतिधाम्लषट्कं वरपिंजुळाष्टकम् ॥ वैरञ्जिसवाष्टककन्दपञ्चकं तालत्रय कार्मुकसप्तकं तथा । षड्वंशदेतान्विधिवत्सुशोधितान्संपूरयेत्कूष्माण्डकमूषिकायाम् ॥ कूष्माण्डकुण्डे सुदृढं निधाय संगालयेदष्टशतोष्णकक्ष्यैः ।। उन्मीलिताक्षान्तसुगालितं रसं यन्त्रोāनाळास्यमुखे निषिश्चेत् ॥ एवं कृते रौद्रिकदर्पणो भवेत्सूक्ष्म स्सुशुद्ध स्सुदृढो मनोहरः ॥ २. शक्त्यधिकरणम् ॥ | सू. १. शक्तयरसप्त ॥ बोधानन्दवृत्तिः - एवमुक्त्वा विमानस्य दर्पणान्शास्त्रतः स्फुटम् । इदानीं तच्छक्तिभेदनिर्णयसंप्रचक्षते ॥ पदइयं भवेदस्मिन्शक्तिभेदप्रबोधकम् । तत्रादिमपदा च्छक्तिस्वरूपं संप्रदर्शितम् ॥ संख्यातस्तत्प्रभेदस्तु द्वितीय पदतः स्मृतः । पदार्थमेवं कथितं विशेषार्थो ऽधुनोच्यते ॥ उद्गमा पञ्जर तद्व सूर्यशक्त्यपकर्षिणी । परशक्त्याकर्षिणी च तथा हादश शक्तयः ॥ कुण्टिणी मूलशक्तिचे येतारस्युरसप्तशक्तयः । इमा विमानकार्येषु प्रधानत्वेन वर्णिताः ॥ विमानस्योक्तस्थानेषु तत्तद्यन्त्रन्यथाविधि। सकीलका न्तन्त्रियुता नतिशुद्धान् सचक्रकान्॥ संस्थापये केन्द्ररेखासंख्यामार्गानुसारतः ।। ॥ तदुक्तं यन्त्रसर्वस्वे ॥ तुन्दिलो पञ्जर स्तद्वदंशुप श्चापकर्षकः । सान्धानिको दार्पणिकश्शक्तिप्रसवकः क्रमात् ॥ सप्तैते यानशक्तीनां यन्त्राइति विनिर्णिताः । तत्तद्यन्त्रमुखादेव तत्तच्छक्तिक्रियादयः॥ तुन्दिलादुन्नमा शक्तिः पञ्जरात्पञ्जराभिधा। शक्तिपा त्सूर्यशक्यपकर्षिणी शक्तिरीरिता ॥