पृष्ठम्:वैमानिकप्रकरणम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वैमानिकप्रकरणे

अर्थात्सूचयति ग्रन्था दनुबन्धचतुष्टयम् । ब्रह्मानुग्रहसंलब्ध वेदराशिः कृपाकरः ॥
निर्मन्थ्य तद्वेदाम्बुधिं भरद्वाजो महामुनिः। नवनीतं समुद्धृत्य यन्त्रसर्वस्वरूपकम् ॥१५॥
प्रायच्छत् सर्वलोकानामीप्सितार्थ फलप्रदम् । नानाविमान वैचित्र्य रचनाक्रम बोधकम् ॥
अष्टाध्यायैर्विभजितं शताधिकरणैर्युतम् । सूत्रैः पञ्चशतैर्युक्तं व्योमयानप्रधानकम् ॥
वैमानिकप्रकरणं तस्मिन्नुक्तं महर्षिणा । तत्रादौ मङ्गळलोक तात्पर्यस्सन्निरूप्यते ॥
उत्तरे तापनीये च शैब्यप्रश्ने च काठके । माण्डूक्ये च यथोंकारः परापरविभागतः ॥
उक्तं स्यादारुरुक्षूणां ब्रह्मप्राप्त्यर्थमादरात् । विमानत्वेन मुनिना तदेवात्राभिवर्णितम् ॥२०॥
वाच्यार्थ लक्ष्यार्थ भेदा तद्विधा भिद्यते श्रुतौ । तुरीय एव लक्ष्यार्थः प्रणवस्येति कीर्तितः ॥
तदेवास्वण्डैकरसः परमात्मेति चोच्यते । एतदालम्बनं श्रेष्ठमित्यादि श्रुतिमानतः ॥
गमनार्थं साधकानां भक्त्या तत्परमं पदम् । वाचकप्रणवो ह्यत्र विमान इति वर्णितः ॥
तमारुह्य यथाशास्त्रं गुरूक्तेनैव वर्त्मना । ये विशन्ति ब्रह्मपदं ब्रह्मचर्यादि साधनात् ॥
तदत्र मङ्गळलोक रूपेण प्रतिपादितम् । तदर्थबोधक पदान्यष्ट श्लोके रमृतानि हि ॥२५॥
द्वितीयपदत स्तेषु सम्यक्ता मुमुक्षवः । स एव कर्तृवाचीस्या ज्जीववाचीति चोच्यते ॥
यद्विमानगतेत्यत्र वाचकः प्रणवः स्मृतः । विमानत्वेनात्र सम्यक्तदेव प्रतिपादितः ॥
एष एवादिमपदो भवेत्कर्तृविशेषणम् । तुरीयपदतः प्रोक्तमवाङ्मानसगोचरम् ॥
अखण्डैकरसं ब्रह्म प्राप्तव्यस्थानमुत्तमम् । उक्तमेत कर्मपदमिति श्लोकान्वयक्रमात् ॥
प्रणवाख्य विमानेन गमनं यत्प्रकीर्तितम् । तत्तृतीय पदेनोक्तं वाच्यलक्ष्यैक्य बोधकम् ॥
क्रियापदमिति प्रोक्तम् अन्वयक्रमतः स्फुटम् । विशेषणपदानि स्युः कर्मणस्त्रीण्यथाक्रमम् ॥
प्रसिद्ध द्योतनार्थाय पञ्चमं पदमीरितम् । तथैव सप्तमपदं नित्यानन्द प्रबोधकम् ॥
सर्व वेदान्त मानत्वबोधार्थं चाष्टमं पदम् । नत्वेति यत्पदं प्रोक्तं तत्प्रह्वीभाव बोधकम् ॥
एनेन तत्त्वमस्यादि वाक्यार्थोक्तमभूत्क्रमात् । यद्विमानगतेत्यत्र त्वं पदत्वेन वर्णितम् ॥
तत्पदार्थत्वेन ब्रह्मपरंपदमितीरितम् । नत्वेत्यैक्यपरामर्शार्थोऽसिपदार्थ बोधकः ॥३५॥
इत्थं श्लोकात्तत्वमसि वाक्यार्थस्सन्निरूपितः । तदर्थेक्यानुसन्धान रूप मङ्गलमातनोतु ॥
एवं विधाय विधिवन्मङ्गलाचरणं मुनिः। पूर्वाचार्याश्च तद्ग्रन्थान्द्वितीयश्लोकतोऽब्रवीत् ॥
विश्वनाथोक्त नामानि तेषां वक्ष्ये यथाक्रमम् । नारायणश्शौनकश्च गर्गों वाचस्पति स्थथा ॥