पृष्ठम्:वैमानिकप्रकरणम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

वैमानिकप्रकरणे सू. २. मेळनात् ।। बोधानन्दवृत्तिः - पूर्वोक्तबीजलोहानां तत्तड़ागांशतः क्रमात् । संयोजनक्रम बतुमिदंसूत्रप्रकीर्तितम् ॥ त्रिवर्गेष्वेकैकलोहं तत्तत्संख्यानुसारतः। ऊष्मलोहोत्पत्तिविधौ मूषायां योजयेदिति ॥ सङ्क येतेऽत्र तद्भागसंख्याविधि विनिर्णयः ।। ॥ तदुक्तं लोहतन्त्रे ।। अथेदनमूष्मपाना मुत्पत्तिक्रमनिर्णये । सर्वेषां बीजलोहानां शास्त्रोक्तविधिना क्रमात् ॥ लोहा नुसाग्तस्तेषां भागसंख्या विधीयते । ऊष्मपेषु घरम्भराख्य लोहोत्पत्तिक्रियाविधौ ॥ सौमसौण्डालमौर्तिबकलोहबर्गत्रये क्रमात । एकत्रिसप्तलोहांशान्त्र्यंशटङ्कणमिश्रितान् ॥ मूषायां योजयेत्सम्यग्दशपञ्चाष्टमंख्यकान् । ऊष्मपेपूष्मपोत्पत्तिविधाने शास्त्रतः क्रमात् ॥ चतुरेकाष्टलोहशान्त्रिबर्गेषु सटङ्कणान् । त्रिपञ्चसप्तसंख्याकान्मूषायां मेळयेत्सुधीः ॥ तथैवष्णहनोत्पत्तौ त्रिवर्गेषु यथाकसम् । द्विपञ्चनबमलोहभागांशान्षत्रिसप्तकान् ॥३४॥ टङ्कणेन सुसंयोज्य मूषायां मेळयेत्ततः । राजाख्योमपलोहोत्पत्त्यर्थं शास्त्रविधानतः ॥ त्र्य द्विलोहभागांकन टङ्कणेन समन्वितान् । मूषायां पूरयेत्पश्चात्तवर्गेष्वपि पूर्ववत् ॥ तथैवाम्लतृडुत्पत्तौ ऊष्मपेषु यथाक्रमम् । नवसतैकलोहांशान्त्रिवर्गेषु सटङ्कणान् ।। दश सप्ताष्टसंख्याकान्मूषायां संनियोजयेत् । तथैव वीरहाख्योऽमप लोहोत्पतिविनिर्णये ॥ षट्चतुःपञ्चलाहांशान्त्रिवर्गेषु सटङ्कणान् । तार बाणार्कसंख्याकान्मूषायां संप्रपूरयेत् ॥ पञ्चन्नाख्योऽमपोत्पत्तौ त्रिवर्गेऽपि पूर्ववत् । अष्टषट्चतुरो लोहभागांशान्टङ्णान्वितात ॥ त्रिंशष्टादशषत्रिशान्मूषायां संनियोजयेत् । ऊष्मपेष्वग्नितृट्सृष्टयां त्रिवर्गेषु यथाक्रमम् ॥ पञ्च द्वदशलोहांशान्त्रिशहिंशद्दशान्वितान् । मूषायां मेळयेत्सम्यक्टङ्कणेन समाकुलान् ॥ एवं भारहनोत्पत्तौ चोष्मपेषु यथाक्रमम् । सप्तैकादशषड्लोहभागांशान् टङ्कणान्वितान् ॥ तार भान्वब्धिसंख्याकान् त्रिवर्गेषु यथाविधि । मूषायां मेळयेत्सम्यग्गालनार्थमतःपरम् ॥ तथा शीतहनोत्पत्तौ ऊष्मपेषु यथाक्रमम् । दशनवत्रिलोहांशान्त्रिवर्गेष्वपि पूर्ववत् ॥ मूषायां मेळयेत्सम्यक् द्वाविंशष्टादश क्रमात । एकादशदशैकादश लोहांशान्यथाक्रमम् ॥