पृष्ठम्:वैमानिकप्रकरणम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः

६. वस्त्राधिकरणम्

सू. १. यन्तृप्रावरणीयौ पृथक्पृथगृतुभेदात् ॥


बोधानन्दवृत्तिः-

घस्त्रप्रबोधकपदा[नियन्तृणां ऋतुभेदतः। उक्तानि त्रीणि सूत्रेऽस्मिन् तेषाम विविच्यते ॥
धारणाच्छादनावस्त्रप्रभेदो यन्तृणां क्रमात् । सूत्रादिमपदेनोक्तं द्वितीयपदतस्तथा ॥
तेषां संस्कारतद्वर्णगुणनात्यादयः स्मृताः । सूत्रतृतीयपदतः कालभेदो निरूपितः ॥
इत्थं सूत्रार्थमुक्त्वाथ विशेषार्थों निरूप्यते । अनन्तसूर्यकिरणशक्तिवैचित्र्यभेदतः ॥
वसन्ताद्याष्पड़तवः प्रभवन्त्यदितेर्मुखात् । यजुरारण्यके सूर्यानन्तत्वप्रतिपादने ॥
यद्याव इन्द्र ते शतमिति वाक्याच्छतिर्जगौ। तस्मादनन्तसूर्याणामंशुशक्तिसमाकुलात ॥
विषामृतबिभागेभ्यो भिद्यन्ते ऋतुशक्तयः । छेदिनीरक्तपामेस्सीराहारादयः क्रमात ॥
पञ्चविंशतिसंख्याका ऋतूनां विषशक्तयः । त्वांसमेदोमज्जास्थिस्नायुक्तसिरादिकान् ॥
बेरबीजान्नाशयन्ति खपथे यानयन्तृणाम् । तस्मात्तद्वेरबीजादिरक्षणार्थ कपर्दिना ॥
ऋतुशक्त्यनुसारेण वस्त्रभेदा निरूपिताः ॥

॥ उक्तं हिं पटसंस्काररत्नाकरे ॥


पट्टकापसशैवाललोमाञ्चकत्वगादिकान् । सप्तविंशतिसंस्कारशुद्धानभ्रकवारिणा ॥
क्षालयित्वाथ तान्सर्वान्यंत्रे संधाय शास्त्रतः । गालवोक्तविधानेन तंतून्सम्यक्प्रकरुपयेत् ॥
केतकीवटताळार्क नारिकेळ शणादयः । तत्तच्छुद्धिप्रकारेण शोधयित्वाष्टवारतः ॥
एकोनविंशत्संस्कारैः संस्कृत्य विधिवत्क्रमात् । तत्तद्वल्कलमादाय यंत्रे तंतुमुखाभिधे ॥
समग्रेणाथ संधार्य तंतून्कृत्वा यथाविधि । गालवोक्तेन मार्गेण कुर्याद्वस्त्राण्यथाक्रमम् ॥
पश्चाद्वस्त्राण्युपाहृत्य पञ्चतैलैस्सुपाचयेत् । अतसीतुलसीधात्री शमीमालूरुचक्रिकाः ॥
एतदौषधिबीजानां तैलात्सप्ताहमातपे । यह पञ्चधा तप्त्वा शुष्कं कृत्वा ततः परम् ॥
गोपीलाक्षा चण्डमुखी मधुपिष्टाभ्रकान्समम् । सम्मेल्य एणक्षारेण बृहन्मूषामुखे क्रमात् ॥