पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीरस्तु । | मङ्गलाशासनम् ।। जयतु जयतु धारः सवावद्यावहारः शमदभगुणपूरः श्रीशसेवाधिकारः । कुमतिवनकुठारः कुण्डलीशावतारः कलिकलुषविदारः कान्तिमान् भाष्यकारः । पाषण्डदुमषण्डदावदहनः चार्वाकशैलाशनिः बौद्धध्वान्तनिरासचामरपतिः जैनेभकण्ठीरवंः । मायाधादिभुजङ्ग भङ्गगरुडः विद्यचूडामणिः श्रीशैलेशजयध्वजो विजयते रामानुजोऽयं मुनिः । जयति सकलविद्यावाहेिनीजन्मशैलः जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यः निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः । नम:प्रणवशोभितं नवकषायखण्डाम्बरम् त्रिदण्डपरिमण्डितं त्रिविधतत्वनिर्वाहकम् । दयाञ्चितदृगञ्चलं दलितवादिवाग्वैभवम् शमादिगुणसागरं शरणमेमि रामानुजम् ।। पुण्याम्भोजविकासाय पापध्वान्तक्षयाय च । श्रीमानाविरभूत् भूमौ रामानुजदिवाकरः ।