पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयः ) (पत्रसंख्या) भूयसां बलीयस्त्वन्यायपरिहारः २०६ परिहारप्रयोजनप्रतिपादनम् किंगुणकदैवतोक्तत्वशाङ्कनिरमनम सात्विकादिविभागाभ्युपगमेऽपि जिज्ञासाविषयभूलयो:- प्रामाण्यप्रामाण्यशाङ्कानेिरासः पुराणानां ब्रह्मप्रोक्तत्वे पराशरादिप्रेक्तत्वप्रकारशङ्कानेिरसनम् , अपौरुषेय श्रुतिषु गुणानुगुणप्रामाण्याप्रामाण्यविभागासम्भव पूर्वोक्तशाङ्कापरिहारः उपनिषद्भागेषु अनन्यपरत्वात् निर्वाहक प्रकारशाङ्कनिरासः परिहारकथनम् सृष्टधाद्युपपादकवेदेषु सद्रह्मादिशब्दानां नारायणकारण परत्वोक्तिः एतद्वचनैकार्थकवाक्यान्तरप्रदर्शनम् -- कारणवाक्यैकार्थवाक्यान्तरोपपादनम् सद्रह्मशाव्दयोः आत्मपर्यवसायेित्वोपपादनम् सद्भाशाच्दविशेषात्मशाब्दस्यापि नारायणपर्यवसायित्वोक्तिः एको ह वा। – इत्यम्य अनुवादरूपताशङ्का उक्तार्थे प्रमाणान्तरोक्तिपर्चक-आर्थिकहिरण्यगर्भकारणता शाङ्कः॥निराकरणम् पादनम् अद्भयस्संभूत इत्यम्य नारायणपरताप्रकारशङ्कनिर .. पुरुषशब्दस्य नारायणपरत्वप्रतिपादनम् नारायण नुवाकस्यापि प्रमाणत्वोपपादनम् नारायणानुवाकप्रकारतदर्थप्रपञ्चनप्रकारशङ्कानिरासः .. नारायणानुवाकस्य मर्वविद्योपाल्यविशेषनिर्णायकत्वाभावशाङ्का म २११ , २१२ २१४ २१५ २१६ २१७