पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( विषयः) ज्ञानस्य ज्ञाना ऐिक्यश्रुतेः मुख्यार्थताप्रतिपादनम् सर्वश्रुत्यनुरोधेन चोदना सर्वश्रुत्यनुरोधचोदनाप्रतिवचनम सर्वस्य समर्थितत्वप्रकारप्रश्र: अपवर्गेपायभूतैक्यज्ञानानुगुण्येन श्रुत्यन्तरनेयताचोदना 4, कारयेितृत्वश्रुतेः नैघूण्यचोदनापरिहारः कारयेितृत्व श्रुतिनिर्वाहोपपादनम् (पत्रसंख्या ) ऐक्यज्ञानस्य अपवगोपायत्वे पुनः आशङ्का ऐक्यज्ञानस्य अपवर्गसाधनतायां पुनः आशङ्कापरिहारः १८३ ऐक्यज्ञानस्य परमार्थविषयताशङ्कायां त्वदनिष्टप्रसङ्गाभिप्रायना १८४ विषयभेदेन अविरोधताप्रश्न: विषयविभागप्रदर्शनम् भेदाभेदज्ञानस्य मोक्षोपायतातात्पर्यशाङ्काव्युदासः १८५ द्वारभूताचेित्स्वभावनिदर्शनम् द्वारभूतजीवम्बभावनिदर्शनम् १८६ परोक्त ‘तत्त्वमसि' वाक्यस्य ऐक्यज्ञानेन सगुणपरताग्रतिपादनम , सगुणपरत्वे वाक्यकारग्रन्थनि दर्शनम् १८५७ सगुणपरत्वे सुस्पष्ट - द्रमिडाचार्यग्रन्थनिदर्शनम् यद्यपीति द्रमेिडाचार्यग्रन्थप्रदर्शनम् द्रमेिडाचाये ग्रन्थव्याख्यानोपपादनम् परमात्मनेियाम्यत्वे विधिनिषेधशास्त्रस्य वैयथर्यप्रसञ्जन चोदना १८९ परमात्मानयम्यत्त्राङ्गीकारे प्रयोजनप्रश्नः अधिकार्यभावप्रकारशाङ्कापरिहारः रा जादौ प्रजानां विधिनिषेधयोग्यतेव ईश्वरेऽपि नियाम १८१ १८२