पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः ४] । विद्वन्मनोरञ्जिनी ८१ न त्यक्तव्यानि स्युः । तस्माच्छ्रुतिस्मृतिन्यायैरात्मज्ञानाङ्गतया यः सन्न्यास कर्तव्यतया प्राप्तः सोपरतिरिति भावः । शीतोष्णादीत्यादिपदान्मानापमान- लाभालाभशोकहर्षादिग्रहः । श्रवणादावित्यत्रादिशब्दो मननादि सङ्ग्रहार्थः। तदनुगुणेत्यत्र गुरुशुश्रूषापुस्तकसम्पादनतद्रक्षणादिः श्रवणाद्यनुगुणो विषयो निर्दिश्यते । न पुनः सुखवासद्रव्यान्नादिसङ्गहादेरपि श्रवणाद्यनुकूलत्वात्तदर्थ मठारम्भप्रतिग्रहादावपि चित्तसमाधिः कर्तव्य इहोपदिश्यते “दण्डमाच्छा दनं कैौपीनं परिग्रहेच्छेपं विसृजेत्” इति सन्न्यासकाले त्याजितस्य दण्डकौ पीनाद्यतिरिक्तस्य विना प्रतिप्रसवशास्त्रं सङ्ग्रहानुपपत्तेरित्यर्थः । समाधिरै काग्र्यं तत्परत्वमिति यावत् । गुरुवेदान्तादीत्यादिपदात्स्मृतीतिहासपुराणानां ग्रहः विश्वास इदमित्थमेव नान्यथेति गुर्वादिवाक्येषु नियता बुद्धिः सा श्रद्धेत्यर्थः । चरमं साधनं लक्षयति—मुमुक्षुत्वमिति । मोक्षो नाम विद्यानिरस्ता विद्यातत्कार्यंब्रह्ममनावस्थानम् । तद्विषयेच्छा मोक्षेच्छा तद्वत्वं मुमुक्षुत्व- मित्यर्थः । ननु ‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योडमृतो भवति इति श्रुतेः सर्वकामविमुक्तस्य मोक्षाधिकाराकथमिच्छाधिकारि विशेषण मिति चेन्नायं दोषोऽनात्मविषयेच्छाया एव कामत्वात्तदभिप्राया श्रुतिः । मोक्षेच्छायास्तु आत्मविषयतयाकामत्वात् `अथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकाम” इति श्रुतेरात्मकामस्याप्तकामत्वेनाकाम त्वावगमादिति । विद्याधिकारिणः शमादिसाधनवत्वे श्रुति प्रमाणयति शान्तो दान्त इति । शा‘न्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा त्मन्येवात्मानं पश्यति” इति काण्वाः पठन्ति । समाहित इत्यस्य स्थाने ‘‘श्रद्धावित्तो भूत्वे’ति माध्यन्दिनाः । तदुभयपाठानुरोधेन गुणोपसंहार- न्यायमाश्रित्येह शमाद्यः षण्निर्दिष्टा इति द्रष्टव्यम् । शमादेर्विद्याहेतुत्वं श्रीभगवानप्याह “योगैरूढस्य तस्यैव शमः कारणमुच्यते” ॥ --~~•••••••••••अशान्तस्य कुतः सुखं ” ॥ तथा ।, यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्टिता” ॥ इति ।, ११ १. Ar447eyळ Up. 1. २. निहिता M. निश्चयात्मिका P. ३. Jrik. 4. 4. . ४. dem. 4, 4. 6. ५. Itzerm. 4. A. 23. ६. See Notes. ७. Gy wi. 3. ८. Item. 2. 66. ९. Idem. 2. 58.