पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
[खण्डः २०
वेदान्तसारः

त्पुत्रादीनामनात्मत्वं स्पष्टमेव । किञ्च प्रत्यगस्थूलोऽचक्षुरप्रा- णोऽमना अकर्ता चैतन्यं चिन्मात्रं सदित्यादिप्रबलश्रुतिविरो- धादस्य पुत्रादिशून्यपर्यन्तस्य जडस्य चैतन्यभास्यत्वेन घटा- दिवदनित्यत्वादहं ब्रह्मेति विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुति-


प्रबलश्रुतियुक्त्यनुभवैः प्रतिपादयितुमाह किञ्चेति । अस्थूलादिप्रबलश्रुति- वाक्यैः पुत्रादिशून्यपर्यन्तात्मातिरिक्तात्मस्वरूपप्रतिपादनात्पुत्रादीनां जडत्वा- दिहेतुभिरनात्मत्वमित्यर्थः । अस्मिन्नर्थे प्रबलविद्वदनुभवं प्रमाणयति अहं ब्रह्मेति । पुत्रादिश्रुत्यादीनां दौर्बल्यं दर्शयति तत्तदिति । यतः पुत्रादीनां जडत्वादिहेतुभिरनात्मत्वमतः पुत्रादि भासकं नित्यशुद्धत्वादिस्वरूपमेवात्मव- स्त्वित्यर्थः । नन्विदं विरुद्धं यत्पुत्रादीनामात्मत्वप्रतिपादकश्रुतीनामप्रामाण्यम- स्थूलादिश्रुतीनां प्रामाण्यमिति। न हि वेदवाक्येषु केषाञ्चिदप्रामाण्यं केषाञ्चि- त्प्रामाण्यमिति वा शक्यं प्रतिपादयितुम् । एवं चेत्पुत्रादिश्रुतीनां प्रामाण्यम- स्थूलादिवाक्यानामप्रामाण्यमिति वैपरीत्यं किं न स्याद्वेदवाक्याविशेषात् । कि केषाञ्चिद्वेदान्तवाक्यानामप्रामाण्यप्रतिपादनार्थमिदं प्रकरणमारब्धमतः कथं निर्णय इति चेदत्रोच्यते । पुत्रादिश्रुतीनां सर्वथैव प्रामाण्यं नास्तीति न निषिध्यते किन्त्वस्थूलादिप्रबलश्रुतिस्मृतिन्यायविरोधात्स्वार्थे तात्पर्याभावा- त्तेषां स्थूलारुन्धतीन्यायेन पूर्वपूर्व निराकरणद्वारा सूक्ष्मसूक्ष्मवस्तूपदेशे तात्प- र्यमित्येतावदेव प्रतिपाद्यते । तथाहि "ध्रुवमरुन्धती च दर्शयति" इति विधिबलाद्वरवध्वोररुन्धतीदर्शने प्राप्ते परमसूक्ष्माया अरुन्धत्याःप्रथमकक्षाया- मेव प्रतिपत्तुमशक्यत्वात्प्रथमं चन्द्रज्योतीरूपारुन्धतीत्युच्यते ततश्चन्द्रभिन्ना तारकारुन्धतीत्युच्यते ततश्चेतरतारकाभिन्ना सप्ततारकात्मिकारुन्धतीत्युच्यते तदनन्तरमितरतारकाचतुष्टयभिन्ना तारकावितयात्मिकेत्युच्यते ततस्तन्मध्य- तारकेत्युच्यते ततस्तत्समीपवर्तिनी परमसूक्ष्मारुन्धतीत्युच्यते । न चैतावतै तेषा पञ्चानां वाक्यानां परस्पर विरुद्धार्थप्रतिपादकत्वेनाप्रामाण्यं शक्यं प्रतिपा- दयितुं किन्तु प्रतिपत्तृवुद्ध्यनुसारेण सोपानेक्रमवत्पूर्वपूर्व निराकरणद्वारा सूक्ष्मा-

___ 1. For tho passagus here referred to, see Ramatirtha's commentary. १. Brit. 1. 4. 10. २. CJ. insert च. ३. Soo Notos. ४. Cf. Gothhilya-Griliyasatra 2. 3. 8. 10; Parashara-Grihyasura 1.8. 19%; and Asralayana-Grihyasutre 1. 7. 22. ५. See सोपाना रोहणन्याय in Macims ii (2nd edn.).