पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ वेदान्तसारटीका { खण्डः १३ ११ इति स्मृतेः । सत्त्वकार्यभूतः प्रकाश इन्द्रियान्तःकरणेषूपलभ्यमानस्तेषांसत्त्वकार्यतां गमयतीत्यर्थः । निरूप्यमाणे लिङ्गशरीर उक्तैरवयवैः सिद्धमवा न्तरभेदं कथयति-इयं बुद्धिरिति । बुद्धिग्रहणेनार्थान्मनोव्यावृत्तिरभिप्रेता । तदुपहितचैतन्यस्य च व्यपदेशभेदमाह-अयमिति । अयं विज्ञानमय- कोशावच्छिन्नश्चिदात्मा जीव इत्युच्यत इत्यन्वयः । तस्य प्राज्ञात्मनो विशेष माह-व्यावहारिक इति । व्यवहारमेव विशेषणान्तरेण व्यनक्ति इहलोकेति । तत्र हेतुमाह-कर्तृत्वेति । तथा च श्रुतिः-- “विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च' । इति । कर्तृत्वादिकं चैतन्यात्मनो न वास्तवं किंत्वाभिमानिकमित्यभिप्रेत्याभिमा नित्वेनेत्युक्तम् । तथा च श्रुतिः—‘सै समानः सन्नुभौ लोकावनु सञ्चरति ध्याय तीव लेलायतीव’” इत्याद्या । इवशब्देन व्यवहारस्याभासतां दर्शयति । तथा न्यायौ च —‘कर्ता शास्त्रार्थवत्वात् , ‘‘यथा च तक्षोभयथा’” इति च कर्तृत्वा- कर्तृत्वयोर्व्यावहारिकपारमार्थिकत्वे व्यवस्थापयतः । पूर्ववन्मनःसम्बद्धमवा- न्तरभेदमाह—मनस्त्विति । कर्मसाधनानीन्द्रियाणि कर्मेन्द्रियाणि । तानि विभजते--कर्मेन्द्रियाणीति । वचनादानगमनविसर्गानन्दसाधनेन्द्रियत्वं यथाक्रमं वागादीनां प्रत्येकं लक्षणम् । एतेषामपि पूर्ववद्भौतिकत्वमाह एतानि पुनरिति ॥ ननु कथमिन्द्रियाणां भौतिकत्वं निर्दिश्यते यत एषां भूतयोनेः परमका रणादेवोत्पत्तिः श्रूयते । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’’ इति सत्यं श्रूयते । तत्रार्थक्रममेवाश्रित्य भूतभावमापन्नात्तस्माद्भुतयोनेरिन्द्रियो- त्पत्तिराश्रिता । तथा च न्यायः -‘अन्तरा विज्ञानमनसी क्रमेण तलिङ्गा- दिति चेन्नाविशेषात्” इति । न चैतेषां भौतिकत्वे प्रमाणाभावः ‘‘अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाहू” इति श्रौतलिङ्गस्य प्रमाणत्वात् । न च वागादिष्विन्द्रियत्वमप्रसिद्धमिति वाच्यं ‘प्रज्ञया वाचं समारुह्य वाचा हि सर्वाणि नामान्याप्नोति” इति कौषीतक्यादौ चक्षुरादिभिः सह वाचः समभिव्याहृतत्वात् । आथर्वणे च -‘चक्षुश्च द्रष्टय्यं च" इत्यादिना सविष- याणीन्द्रियाण्यनुक्रम्य ‘हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च " इति सविषयाणां समभिव्याह्र- तत्त्वात् । एतानि चेन्द्रियाण्येकादशैव भवन्ति न न्यूनानि नाधिकानि । १. T¢i८, 2. 5. 1. २. B7%. 4. 3. 7. ३. Brahmasउँt८ 2. 3. 38, 40. ४. Mu¢2. 1. ३. ५. Brahma8]re 2. 3. 15. ६. C. 6. 5. 4. ७. Kgui3. 6. ८. Prabha 4. 8. ९. Idem.