पृष्ठम्:वेदान्तसारः.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
वेदान्तसारः
पुटसंख्या
श्रुतोपनिषत्क ७१
श्रुत्यादिबलीयस्त्वाच्च ३२४
श्रेष्ठश्च २२७
स एव तु कर्मानुस्मृति २६०
संकल्पादेव तच्छूतेः ४०४
संज्ञातश्चेत्तदुक्तम् २९१
संज्ञामूर्तिक्लृप्तिस्तु २३२
संध्ये सृष्टिराह हि २२५
संपत्तेरिति जैमिनि: ८०
संपद्याविर्भाव ४००
संबन्धादेवमन्यत्रापि २९९
संमृतिद्युव्याप्त्यपि ३०१
संभोगप्राप्तिरिति ६४
संयमने त्वनुभूय २४६
संस्कारपरामर्शात् ११०
सत्त्वाच्चापरस्य १५०
सप्तगतेर्विशेषितत्वाच्च २२५
समन्वयारम्भणात् ३३९
समवायाभ्युपगमाच्च १७२
समाकर्षात् १२६
समाध्यभावाच्च २१४
समान एवं चाभेदात् २९८
समाननामरूपत्वाच्च १०३
समाना चासृत्युपक्रमात् ३८०
समाहारात् ३३४
समुदाय उभयहेतुके १७४
सर्वत्र प्रसिद्धोप ६०
पुटसंख्या
सर्वथानुपपत्तेश्च १८२
सर्वथापि त एव ३५४
सर्वधर्मोपपत्तेश्च १६३
सर्ववेदान्तप्रत्ययं २८५
सर्वान्नानुमतिश्च ३५२
सर्वापेक्षा च यज्ञादि ३५०
सर्वाभेदादन्यत्रेमे २९२
सर्वोपेता च तत् १५९
सहकारित्वेन च ३५४
सहकायेन्तरवधिः ३६१
सांपराये तर्तव्य ३०६
साक्षाचोभयान्नानातू १३५
साक्षादप्यविरोधं ७९
सा च प्रशासनात् ८९
सामान्यातु २७७
सामीप्यातु तद्यपदेशः ३९४
सुकृतदुष्कृते एवेति २४५
सुखविशिष्टाभि ७०
सुषुप्युत्कान्त्योः ११४
सूक्ष्मं प्रमाणतश्च ३८१
सूक्ष्मं तु तदर्हत्वात् ११७
सूचकश्च हि श्रुतेः २५९
सैव हि सत्यादयः ३१६
सोऽध्यक्षे तदुपगम ३७८
स्तुतयेऽनुमतिर्वा ३४४
रुतुतिमात्रमुपादानात् ३४८
स्थानविशेषात् २७९
स्थानादिव्यपदेशाश्च ७०
स्थित्यदनाभ्यां च ८५